मूलधातुः
जषँ
धातुः
जष्
अर्थः
हिंसायाम्
गणः
भ्वादिः
पदि
परस्मैपदी
इट्
सेट्
वृत्तयः
कष
खष
शिष
जष
झष
शष
मष
रुष
रिष
हिंसार्थाः
तृतीयषष्ठौ तालव्योष्मादी सप्तमो दन्त्योष्ठ्यादिः ( कषति चकाष कषितेत्यादि अकषत् अकाषीत् "अतो हलादे'' इति वा वृद्धिः (सर्वकषम् ) "सर्वकूलाभ्रकरीषेषु कषः''इति खच् अरुर्द्विषदजन्तस्यइति खिदन्त उत्तरपदे पूर्वपदस्य मुम् एवं कूलादिषूदाहार्यम् (विकाषी) "वौकषलषकत्थश्राम्भः'' इति तच्छीलादिषुधिनुण् (आकषः निकषः) "गोचर''आदिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् अधिकरणे घः आकषेण चरति, (आकषिकः) आकषात् ष्ठल्इति तृतीयान्तात् अस्मात् चरतीत्यर्थे ष्टल् षित्त्वात् (आकिषिकी) आकषे कुशलः, (आकषकः) आकषादिभ्यः कन्इति सप्तम्यन्तात् कुशल इत्यर्थे कन् ( निमृलकाषं कषति समूलकाषं कषति ) निमूलं समूलं च कषतीत्यर्थः "निमूलसमूलयोः कषः'' इति णमुल् उपपदसमासः कषादिषु यथाविध्यनुप्रयोगःइति यस्मात् णमुलो विधानं तस्यैवानुप्रयोगः, कषादयश्च "निमूलसमूलयोः कषः'' इत्यारभ्य "उपमाने कर्मणि च'' इत्येतदन्तेषूपात्ता धातवः अत्रानुशब्दो नानन्तर्येऽपि तु धात्वर्थानुवादेन पश्चामद्भावे, तेन व्यवहितपूर्वप्रयोगोऽपि द्रष्टव्यः तथा च वृत्तिः धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगार्थं वचनमिति तथा "यथाविध्यनुप्रयोगः पूर्वस्मिन्'' इत्यत्र हरदत्तः अनुशब्दो धात्वर्थानुवादेन पश्चाद्भावे न त्वानन्तर्ये, पूर्वप्रयोगो व्यविहतप्रयोगोपि भवतीति न्यासे च अथ पूर्वप्रयोगस्य व्यवहिप्रयोगस्य च निवृत्यर्थे कस्मान्न भवति यथा "कृञ् चानुप्रयुज्यते लिटि'' इत्येतत् तन्नएतयोरिष्टत्वात् पादौ कषितुं शीलमस्य (पत्काषी ) "सुप्यजातौ णिनिस्ताच्छिल्ये'' इति णिनिः, "हिमकाषिइतिषु च'' इति हिमादावुत्तरपदे पादः पद्भावः (कष्टायते) कष्टाय क्रमणेइति चतुर्थ्यन्तादनार्जवे क्यङ्, क्रमणमिहानाजवम् कष्टं चिकीर्षत, (कष्टायते) अत्र "सत्रकक्ष'' इत्यादिना द्वितीयान्तात्कण्वचिकीर्षायां क्यङ् (कक्षः) "वृतिवदि'' इत्यादिना सप्रत्ययः "षढोः कः कस'' इति कत्वं, "तितुत्रेत'' इणिनषेधः ( कक्षायते ) "सत्रकक्षि'' इत्यादिना क्यङ् पप्रत्ययान्ता निपान्त्यते (शिषति शिशेष शिशयिथ शेष्टा शेक्ष्यति शेषतु अशेषत् शेषेत् आशिषि शिष्यात् अशिक्षत् ) "शल अगुपधा'' इति क्सः अनिट्त्वं च, शिषि पिषि श्लिष्यतिपुष्पती त्विषिमिति व्याघ्रभूतिवचनात् तदुक्तं पुरुषकारे शिषेरसर्वोपयोगे शपि शेषयति शेषतीत्युभौ, लुङ्यङ्भावादट्यशेषत् इति देवमुपादायाशेषीदित्युक्तं, शिषि पुषिमित्यनिट्कारिक्राप्रामाण्याच्छिषिमात्रस्यानि ट्त्वेन क्से सति अक्षिदिति यंक्तम् तथा मैत्रेयोपि शेष्टेत्यनिटमुदाजहार एवं च लिटि सेट्त्वं क्रादिनियमात्सिद्धम् एवं चास्य सेटो मध्ये पाठो यथा शिषिमात्रस्यानिट्त्वेन "शलइगुपधा''इति षान्तसाम्यातृ षान्तपरस्मैपदिसाम्याच्च द्रष्टव्यः (शिशिक्षति ) "हलन्ताच्च'' इति सनः कित्त्वम् (शेशिष्यते शेशेष्टि शेषयति अशीषित् शिष्ट्वा शिष्टः शिष्टान् शिष्टवान् शिष्टं) कालयोः "खष्पशिष्प''इति पप्रत्यये निपातितम् (जवति जजाष जेषतुः जषिता) इत्यादि कषिवत् किति लिटि सेटि थलि चैत्वाभ्यासलोपौ एवं ( झषति, शषतीत्यादि शष्पं ) पूर्ववत्पः वष आदानसंवरणयोरित्यिर्थे स्वरितेत (वषति ववाष ववषतुः वषितेत्यादि ) वादित्वान्नैत्वाभ्यासलोपौ ( मषतीत्यादि रोषति रुरोष रुरोषिथ रोषिता रोष्टा रोषिष्यति इत्यादि तकारादौ "तीषसहलुभरुषरिषः इतीङ्विकल्पः (रुषित्वा रुष्ट्वा ) इट्पक्षे "रलो व्युपधा'' इति कित्त्वविकल्पः निष्ठायां "रुष्यमत्वरसंघु षास्वनाम्'' इतीटो विकल्पनात् "यस्य विभाषा'' इति निषेधो भवति (रुष्टो, रुषितः ) "मतिबुद्धिपूजार्थेभ्यश्च'' इतृयत्र चकारस्यानुक्तसमुच्चयार्थत्वाद्वत्रमाने क्तः इट्पक्षे "उदुपधाद्भावादिकर्मणोरन्यतरस्याम्'' इति कित्त्वविकल्पनात्पक्षे गुणः ( रोषितमनेनेत्यादि भवति) रुष रोषइति दिवादौ चुरादौ च रेषतीत्यादि रोषतिवत् निष्ठायां"यस्य विभाष''इतीटो निषेधात् (रिष्टः) रेषत इति शब्दे गतः अत्र दण्डके मुषिरपि धातुः कोशे पठ्यते स्तेयार्थोयं पूर्ववच्चैष पठति इतीह पाठे नाभिनिवेष्टव्यम् हिंसार्थत्वे यदि दृश्यते तदा धातूनामनेकार्थत्वादृभविष्यति 681
कष
शिष
जष
झष
शष
वष
मष
मुष
रुष
रिष
हिंसार्थाः
-कषति निकषोऽश्मा पत्काषी सर्वकूलाभ्र (3242) इति खच् कूलङ्कषः कृच्छ्रगहनयोः कषः (7222) इति क्तेऽनिट्-कष्टोऽग्निः निमूलसमूलयोः कषः (3424) इति णमुल् कषादिषु तैरेवानुप्रयोगः (द्र0 3446) समूलकाषं कषति वौ कषलस (32142) इति घिनुण्-विकाषी काषिः, कषी खनित्रम् कषेश्छ च (तु0 उ0 184) इति कच्छूः पामा वॄतॄवदि (उ0 362) इति सः कक्षस्तृणं बाहूरुमूलञ्च गृहोपान्ते तु कक्षा कक्ष्या च कषिदूषिभ्यामीकन् (तु0 उ0 416) कषीका शेषति रुधादौ शिष्लृ विशेषणे (719) विशिनष्टि चुरादौ शिष असर्वोपयोगे (10211) शेषयति, शेषः झषति झषः शषति शष्यते शष्पः मषी मष्यते माषः मोषति क्र्य्यादौ (961) मुष्णाति रोषति दिवादौ (4123) रुष्यति रुष्यन्ती रेषति दिवादौ रिष्यति तीषसहलुभ (72248) वेट्-रोष्टा रोषिता रुष्यमत्वर (72 28) इति वेट्-रुष्टः रुषित रेष्टा रेषिता रिष्टः, अरिष्टः खेषेत्यपीति कण्ठः-खषति खषः 664-673
कष
शिष
जष
झष
शष
वष
मष
रुष
रिष
हिंसार्थाः
- कषति । कषिष्यति । समूलकाषं कषति । निमूलकाषं कषति । सर्वंकषः। कष्टम् । कषितम् । निकषः । पत्काषी । शेषति । शेष्टा । जषति । झषति । झषो मीनः । वषति । मषति । रोषति । रोषिता । रोष्टा । रुष्यतीति । दिवादिपाठात् रेषति । रेषिता । रेष्टा ।। 686-694 ।।
तिङन्त-रूपाणि
लट् (वर्तमान)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषति | जषतः | जषन्ति |
मध्यममध्यमपुरुषः | जषसि | जषथः | जषथ |
उत्तमउत्तमपुरुषः | जषामि | जषावः | जषामः |
लिट् (परोक्ष)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जजाष | जेषतुः | जेषुः |
मध्यममध्यमपुरुषः | जेषिथ | जेषथुः | जेष |
उत्तमउत्तमपुरुषः | जजाष/जजष | जेषिव | जेषिम |
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषिता | जषितारौ | जषितारः |
मध्यममध्यमपुरुषः | जषितासि | जषितास्थः | जषितास्थ |
उत्तमउत्तमपुरुषः | जषितास्मि | जषितास्वः | जषितास्मः |
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषिष्यति | जषिष्यतः | जषिष्यन्ति |
मध्यममध्यमपुरुषः | जषिष्यसि | जषिष्यथः | जषिष्यथ |
उत्तमउत्तमपुरुषः | जषिष्यामि | जषिष्यावः | जषिष्यामः |
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषतु/जषतात् | जषताम् | जषन्तु |
मध्यममध्यमपुरुषः | जषतात्/जष | जषतम् | जषत |
उत्तमउत्तमपुरुषः | जषाणि | जषाव | जषाम |
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अजषत् | अजषताम् | अजषन् |
मध्यममध्यमपुरुषः | अजषः | अजषतम् | अजषत |
उत्तमउत्तमपुरुषः | अजषम् | अजषाव | अजषाम |
विधिलिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषेत् | जषेताम् | जषेयुः |
मध्यममध्यमपुरुषः | जषेः | जषेतम् | जषेत |
उत्तमउत्तमपुरुषः | जषेयम् | जषेव | जषेम |
आशीर्लिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जष्यात् | जष्यास्ताम् | जष्यासुः |
मध्यममध्यमपुरुषः | जष्याः | जष्यास्तम् | जष्यास्त |
उत्तमउत्तमपुरुषः | जष्यासम् | जष्यास्व | जष्यास्म |
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अजाषीत्/अजषीत् | अजाषिष्टाम्/अजषिष्टाम् | अजाषिषुः/अजषिषुः |
मध्यममध्यमपुरुषः | अजाषीः/अजषीः | अजाषिष्टम्/अजषिष्टम् | अजाषिष्ट/अजषिष्ट |
उत्तमउत्तमपुरुषः | अजाषिषम्/अजषिषम् | अजाषिष्व/अजषिष्व | अजाषिष्म/अजषिष्म |
लृङ् (भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अजषिष्यत् | अजषिष्यताम् | अजषिष्यन् |
मध्यममध्यमपुरुषः | अजषिष्यः | अजषिष्यतम् | अजषिष्यत |
उत्तमउत्तमपुरुषः | अजषिष्यम् | अजषिष्याव | अजषिष्याम |
लट् (वर्तमान)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जष्यते | जष्येते | जष्यन्ते |
मध्यममध्यमपुरुषः | जष्यसे | जष्येथे | जष्यध्वे |
उत्तमउत्तमपुरुषः | जष्ये | जष्यावहे | जष्यामहे |
लिट् (परोक्ष)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जेषे | जेषाते | जेषिरे |
मध्यममध्यमपुरुषः | जेषिषे | जेषाथे | जेषिध्वे |
उत्तमउत्तमपुरुषः | जेषे | जेषिवहे | जेषिमहे |
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषिता | जषितारौ | जषितारः |
मध्यममध्यमपुरुषः | जषितासे | जषितासाथे | जषिताध्वे |
उत्तमउत्तमपुरुषः | जषिताहे | जषितास्वहे | जषितास्महे |
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषिष्यते | जषिष्येते | जषिष्यन्ते |
मध्यममध्यमपुरुषः | जषिष्यसे | जषिष्येथे | जषिष्यध्वे |
उत्तमउत्तमपुरुषः | जषिष्ये | जषिष्यावहे | जषिष्यामहे |
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जष्यताम् | जष्येताम् | जष्यन्ताम् |
मध्यममध्यमपुरुषः | जष्यस्व | जष्येथाम् | जष्यध्वम् |
उत्तमउत्तमपुरुषः | जष्यै | जष्यावहै | जष्यामहै |
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अजष्यत | अजष्येताम् | अजष्यन्त |
मध्यममध्यमपुरुषः | अजष्यथाः | अजष्येथाम् | अजष्यध्वम् |
उत्तमउत्तमपुरुषः | अजष्ये | अजष्यावहि | अजष्यामहि |
विधिलिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जष्येत | जष्येयाताम् | जष्येरन् |
मध्यममध्यमपुरुषः | जष्येथाः | जष्येयाथाम् | जष्येध्वम् |
उत्तमउत्तमपुरुषः | जष्येय | जष्येवहि | जष्येमहि |
आशीर्लिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | जषिषीष्ट | जषिषीयास्ताम् | जषिषीरन् |
मध्यममध्यमपुरुषः | जषिषीष्ठाः | जषिषीयास्थाम् | जषिषीध्वम् |
उत्तमउत्तमपुरुषः | जषिषीय | जषिषीवहि | जषिषीमहि |
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अजाषि | अजषिषाताम् | अजषिषत |
मध्यममध्यमपुरुषः | अजषिष्ठाः | अजषिषाथाम् | अजषिध्वम् |
उत्तमउत्तमपुरुषः | अजषिषि | अजषिष्वहि | अजषिष्महि |
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अजषिष्यत | अजषिष्येताम् | अजषिष्यन्त |
मध्यममध्यमपुरुषः | अजषिष्यथाः | अजषिष्येथाम् | अजषिष्यध्वम् |
उत्तमउत्तमपुरुषः | अजषिष्ये | अजषिष्यावहि | अजषिष्यामहि |