अगँ (अग्) कुटिलायां_गतौ

मूलधातुः

अगँ

धातुः

अग्

अर्थः

कुटिलायां_गतौ

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

अक
 
अग
 
कुटिलायां_गतौ
 ( अकति आक अकिता मा भवानकीत् अचिकिषति अकयति मा भवानचकत् माभवानकि माभवानकीत्यादि) अङ्कतइति लक्षणार्थे गतः (अगतीत्यादि ) अकिवत् अङ्गतीति गतौ गतम् 781

अक
 
अग
 
कुटिलायां_गतौ
 - अकति अगति पृषोदरादौ न अनस ओकं गतिं हन्तीत्यनोकहो वृक्षः अगति अग्रम् 772, 773

अक
 
अग
 
कुटिलायां_गतौ
 - अकति । अकयति । अगति । अगयति ।। 796,797 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगतिअगतःअगन्ति
मध्यममध्यमपुरुषःअगसिअगथःअगथ
उत्तमउत्तमपुरुषःअगामिअगावःअगामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआगआगतुःआगुः
मध्यममध्यमपुरुषःआगिथआगथुःआग
उत्तमउत्तमपुरुषःआगआगिवआगिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगिताअगितारौअगितारः
मध्यममध्यमपुरुषःअगितासिअगितास्थःअगितास्थ
उत्तमउत्तमपुरुषःअगितास्मिअगितास्वःअगितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगिष्यतिअगिष्यतःअगिष्यन्ति
मध्यममध्यमपुरुषःअगिष्यसिअगिष्यथःअगिष्यथ
उत्तमउत्तमपुरुषःअगिष्यामिअगिष्यावःअगिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगतु/अगतात्अगताम्अगन्तु
मध्यममध्यमपुरुषःअगतात्/अगअगतम्अगत
उत्तमउत्तमपुरुषःअगानिअगावअगाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआगत्आगताम्आगन्
मध्यममध्यमपुरुषःआगःआगतम्आगत
उत्तमउत्तमपुरुषःआगम्आगावआगाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगेत्अगेताम्अगेयुः
मध्यममध्यमपुरुषःअगेःअगेतम्अगेत
उत्तमउत्तमपुरुषःअगेयम्अगेवअगेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअग्यात्अग्यास्ताम्अग्यासुः
मध्यममध्यमपुरुषःअग्याःअग्यास्तम्अग्यास्त
उत्तमउत्तमपुरुषःअग्यासम्अग्यास्वअग्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआगीत्आगिष्टाम्आगिषुः
मध्यममध्यमपुरुषःआगीःआगिष्टम्आगिष्ट
उत्तमउत्तमपुरुषःआगिषम्आगिष्वआगिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआगिष्यत्आगिष्यताम्आगिष्यन्
मध्यममध्यमपुरुषःआगिष्यःआगिष्यतम्आगिष्यत
उत्तमउत्तमपुरुषःआगिष्यम्आगिष्यावआगिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअग्यतेअग्येतेअग्यन्ते
मध्यममध्यमपुरुषःअग्यसेअग्येथेअग्यध्वे
उत्तमउत्तमपुरुषःअग्येअग्यावहेअग्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआगेआगातेआगिरे
मध्यममध्यमपुरुषःआगिषेआगाथेआगिध्वे
उत्तमउत्तमपुरुषःआगेआगिवहेआगिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगिताअगितारौअगितारः
मध्यममध्यमपुरुषःअगितासेअगितासाथेअगिताध्वे
उत्तमउत्तमपुरुषःअगिताहेअगितास्वहेअगितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगिष्यतेअगिष्येतेअगिष्यन्ते
मध्यममध्यमपुरुषःअगिष्यसेअगिष्येथेअगिष्यध्वे
उत्तमउत्तमपुरुषःअगिष्येअगिष्यावहेअगिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअग्यताम्अग्येताम्अग्यन्ताम्
मध्यममध्यमपुरुषःअग्यस्वअग्येथाम्अग्यध्वम्
उत्तमउत्तमपुरुषःअग्यैअग्यावहैअग्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआग्यतआग्येताम्आग्यन्त
मध्यममध्यमपुरुषःआग्यथाःआग्येथाम्आग्यध्वम्
उत्तमउत्तमपुरुषःआग्येआग्यावहिआग्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअग्येतअग्येयाताम्अग्येरन्
मध्यममध्यमपुरुषःअग्येथाःअग्येयाथाम्अग्येध्वम्
उत्तमउत्तमपुरुषःअग्येयअग्येवहिअग्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअगिषीष्टअगिषीयास्ताम्अगिषीरन्
मध्यममध्यमपुरुषःअगिषीष्ठाःअगिषीयास्थाम्अगिषीध्वम्
उत्तमउत्तमपुरुषःअगिषीयअगिषीवहिअगिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआगिआगिषाताम्आगिषत
मध्यममध्यमपुरुषःआगिष्ठाःआगिषाथाम्आगिध्वम्
उत्तमउत्तमपुरुषःआगिषिआगिष्वहिआगिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःआगिष्यतआगिष्येताम्आगिष्यन्त
मध्यममध्यमपुरुषःआगिष्यथाःआगिष्येथाम्आगिष्यध्वम्
उत्तमउत्तमपुरुषःआगिष्येआगिष्यावहिआगिष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि