कथँ (कथ्) हिंसायाम्

मूलधातुः

कथँ

धातुः

कथ्

अर्थः

हिंसायाम्

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

श्रथ
 
कथ
 
क्लथ
 
हिंसार्थाः
 ( श्रयति शश्राथ श्रथिताशिश्रथिषति शाश्रथ्श्यते' शाश्रत्ति श्रयति अशिश्रथत् अश्चथि अश्वाथि एवं कथति क्लथति ) कथेस्तु "जासिनिप्रहणनाटकाथ''इतिनिर्देशाम्मित्त्वेपि वृद्धिरितिवृत्तितद्व्याख्यानेषु(क्राथयति चोरस्येति) भवति मित्त्वफलं तु (अक्रति अक्राथीत्यादौ) "चिण्णमुलोः'' इति दीर्घविकल्पः तथा "जासिनि'' इत्यत्र हरदत्तः घटादिपाठस्तु घठादयः षित इत्यातिदेशिकोऽङ्यथा स्यात् "चिण्णमुलोः'' इति दीघविकल्पश्च यथा स्यादिति ननु घटादयः षित इति मध्ये सूत्रणात्पूर्वेषामेव षित्त्वं न परेषामिति कथं षित्तत्वमुक्तम् सत्यम् अत एव किलापरितुष्यन् स्वयमेव दीर्घघिकल्प्रयोजनमाह एवं च दीर्घविकल्पश्चेति च शब्दो वार्थो व्याख्यीयः अत्र न्यासे क्राथीति विकृतनिर्देशस्य प्रयोजनं मित्वेपि वृद्धिः तत्रैव षष्ठीत्युक्त्वाचडन्ते वृद्ध्यभावाच्चोरमचिकथदित्युक्तम् तत्र शेषाधिकारात्पुनः समासनिवृत्तये पुनः शपेषे षष्ठीधानमिति शेषविवक्षायां पष्ठी दुऊर्वारा, कर्मविवक्षायां द्वितीया स्वतः सिद्धेति नेदं प्रयोजनम् क्रथ हिंसायामिति युजादौ स्वरितेदिति देवः अयमात्मनेपदीति शाकटायनः "जासिनि'' इत्यत्र क्राथीति निपातनाद्वृद्धिरिति वदतां वृत्तिकारादीनां नायं धातुरेवास्ति 789

The dhatu is not found in this vritti.

The dhatu is not found in this vritti.

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथतिकथतःकथन्ति
मध्यममध्यमपुरुषःकथसिकथथःकथथ
उत्तमउत्तमपुरुषःकथामिकथावःकथामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचकाथचकथतुःचकथुः
मध्यममध्यमपुरुषःचकथिथचकथथुःचकथ
उत्तमउत्तमपुरुषःचकाथ/चकथचकथिवचकथिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथिताकथितारौकथितारः
मध्यममध्यमपुरुषःकथितासिकथितास्थःकथितास्थ
उत्तमउत्तमपुरुषःकथितास्मिकथितास्वःकथितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथिष्यतिकथिष्यतःकथिष्यन्ति
मध्यममध्यमपुरुषःकथिष्यसिकथिष्यथःकथिष्यथ
उत्तमउत्तमपुरुषःकथिष्यामिकथिष्यावःकथिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथतु/कथतात्कथताम्कथन्तु
मध्यममध्यमपुरुषःकथतात्/कथकथतम्कथत
उत्तमउत्तमपुरुषःकथानिकथावकथाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकथत्अकथताम्अकथन्
मध्यममध्यमपुरुषःअकथःअकथतम्अकथत
उत्तमउत्तमपुरुषःअकथम्अकथावअकथाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथेत्कथेताम्कथेयुः
मध्यममध्यमपुरुषःकथेःकथेतम्कथेत
उत्तमउत्तमपुरुषःकथेयम्कथेवकथेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथ्यात्कथ्यास्ताम्कथ्यासुः
मध्यममध्यमपुरुषःकथ्याःकथ्यास्तम्कथ्यास्त
उत्तमउत्तमपुरुषःकथ्यासम्कथ्यास्वकथ्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकाथीत्/अकथीत्अकाथिष्टाम्/अकथिष्टाम्अकाथिषुः/अकथिषुः
मध्यममध्यमपुरुषःअकाथीः/अकथीःअकाथिष्टम्/अकथिष्टम्अकाथिष्ट/अकथिष्ट
उत्तमउत्तमपुरुषःअकाथिषम्/अकथिषम्अकाथिष्व/अकथिष्वअकाथिष्म/अकथिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकथिष्यत्अकथिष्यताम्अकथिष्यन्
मध्यममध्यमपुरुषःअकथिष्यःअकथिष्यतम्अकथिष्यत
उत्तमउत्तमपुरुषःअकथिष्यम्अकथिष्यावअकथिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथ्यतेकथ्येतेकथ्यन्ते
मध्यममध्यमपुरुषःकथ्यसेकथ्येथेकथ्यध्वे
उत्तमउत्तमपुरुषःकथ्येकथ्यावहेकथ्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचकथेचकथातेचकथिरे
मध्यममध्यमपुरुषःचकथिषेचकथाथेचकथिध्वे
उत्तमउत्तमपुरुषःचकथेचकथिवहेचकथिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथिताकथितारौकथितारः
मध्यममध्यमपुरुषःकथितासेकथितासाथेकथिताध्वे
उत्तमउत्तमपुरुषःकथिताहेकथितास्वहेकथितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथिष्यतेकथिष्येतेकथिष्यन्ते
मध्यममध्यमपुरुषःकथिष्यसेकथिष्येथेकथिष्यध्वे
उत्तमउत्तमपुरुषःकथिष्येकथिष्यावहेकथिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथ्यताम्कथ्येताम्कथ्यन्ताम्
मध्यममध्यमपुरुषःकथ्यस्वकथ्येथाम्कथ्यध्वम्
उत्तमउत्तमपुरुषःकथ्यैकथ्यावहैकथ्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकथ्यतअकथ्येताम्अकथ्यन्त
मध्यममध्यमपुरुषःअकथ्यथाःअकथ्येथाम्अकथ्यध्वम्
उत्तमउत्तमपुरुषःअकथ्येअकथ्यावहिअकथ्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथ्येतकथ्येयाताम्कथ्येरन्
मध्यममध्यमपुरुषःकथ्येथाःकथ्येयाथाम्कथ्येध्वम्
उत्तमउत्तमपुरुषःकथ्येयकथ्येवहिकथ्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकथिषीष्टकथिषीयास्ताम्कथिषीरन्
मध्यममध्यमपुरुषःकथिषीष्ठाःकथिषीयास्थाम्कथिषीध्वम्
उत्तमउत्तमपुरुषःकथिषीयकथिषीवहिकथिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकाथिअकथिषाताम्अकथिषत
मध्यममध्यमपुरुषःअकथिष्ठाःअकथिषाथाम्अकथिध्वम्
उत्तमउत्तमपुरुषःअकथिषिअकथिष्वहिअकथिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकथिष्यतअकथिष्येताम्अकथिष्यन्त
मध्यममध्यमपुरुषःअकथिष्यथाःअकथिष्येथाम्अकथिष्यध्वम्
उत्तमउत्तमपुरुषःअकथिष्येअकथिष्यावहिअकथिष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि