मूलधातुः
स्मृ
धातुः
स्मृ
अर्थः
आध्याने
गणः
भ्वादिः
पदि
परस्मैपदी
इट्
सेट्
वृत्तयः
स्मृ
आध्याने
स्मृ चिन्तायामित्यस्याध्याने मित्त्वार्थोऽनुवादः आध्यानमुत्कण्ठापूर्वकं स्मरणम्
(मातुः स्मरति मातुः स्मरयति अस्मरि अस्मारि अनाध्याने स्मारयति) "अधीगर्थ'' इति कर्मणि षष्ठी अधीगार्थाः स्मरणार्था इत्युक्तम् 792
स्मृ
आध्याने
- आध्यानमुत्कण्ठा
स्मरति स्मरयति चिन्तायां (द्र0 1665) स्मारयति, विस्मारयति अन्यत्रोक्तानामर्थविशेषे मित्त्वार्थ इह पाठः 786
स्मृ
अध्याने
- स्मृ चिन्तायामित्युक्तम् स च स्मरतिरनेकार्थोऽभ्युपेयते । आध्याने स्मरणविशेषे मित्त्वार्थमिह पठ्यते । स्मरति । स्मरयति । आध्यानमुत्कण्ठास्मरणम्
अतोऽन्यत्र स्मारयति । विस्मारयति । स्मारकः ।शब्दार्थ इति स्मरणसामान्यविवक्षायाम् ।। 812 ।।
तिङन्त-रूपाणि
लट् (वर्तमान)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मरति | स्मरतः | स्मरन्ति |
मध्यममध्यमपुरुषः | स्मरसि | स्मरथः | स्मरथ |
उत्तमउत्तमपुरुषः | स्मरामि | स्मरावः | स्मरामः |
लिट् (परोक्ष)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | सस्मार | सस्मरतुः | सस्मरुः |
मध्यममध्यमपुरुषः | सस्मर्थ | सस्मरथुः | सस्मर |
उत्तमउत्तमपुरुषः | सस्मार/सस्मर | सस्मरिव | सस्मरिम |
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मर्ता | स्मर्तारौ | स्मर्तारः |
मध्यममध्यमपुरुषः | स्मर्तासि | स्मर्तास्थः | स्मर्तास्थ |
उत्तमउत्तमपुरुषः | स्मर्तास्मि | स्मर्तास्वः | स्मर्तास्मः |
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मरिष्यति | स्मरिष्यतः | स्मरिष्यन्ति |
मध्यममध्यमपुरुषः | स्मरिष्यसि | स्मरिष्यथः | स्मरिष्यथ |
उत्तमउत्तमपुरुषः | स्मरिष्यामि | स्मरिष्यावः | स्मरिष्यामः |
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मरतु/स्मरतात् | स्मरताम् | स्मरन्तु |
मध्यममध्यमपुरुषः | स्मरतात्/स्मर | स्मरतम् | स्मरत |
उत्तमउत्तमपुरुषः | स्मराणि | स्मराव | स्मराम |
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्मरत् | अस्मरताम् | अस्मरन् |
मध्यममध्यमपुरुषः | अस्मरः | अस्मरतम् | अस्मरत |
उत्तमउत्तमपुरुषः | अस्मरम् | अस्मराव | अस्मराम |
विधिलिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मरेत् | स्मरेताम् | स्मरेयुः |
मध्यममध्यमपुरुषः | स्मरेः | स्मरेतम् | स्मरेत |
उत्तमउत्तमपुरुषः | स्मरेयम् | स्मरेव | स्मरेम |
आशीर्लिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मर्यात् | स्मर्यास्ताम् | स्मर्यासुः |
मध्यममध्यमपुरुषः | स्मर्याः | स्मर्यास्तम् | स्मर्यास्त |
उत्तमउत्तमपुरुषः | स्मर्यासम् | स्मर्यास्व | स्मर्यास्म |
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्मार्षीत् | अस्मार्ष्टाम् | अस्मार्षुः |
मध्यममध्यमपुरुषः | अस्मार्षीः | अस्मार्ष्टम् | अस्मार्ष्ट |
उत्तमउत्तमपुरुषः | अस्मार्षम् | अस्मार्ष्व | अस्मार्ष्म |
लृङ् (भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्मरिष्यत् | अस्मरिष्यताम् | अस्मरिष्यन् |
मध्यममध्यमपुरुषः | अस्मरिष्यः | अस्मरिष्यतम् | अस्मरिष्यत |
उत्तमउत्तमपुरुषः | अस्मरिष्यम् | अस्मरिष्याव | अस्मरिष्याम |
लट् (वर्तमान)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मर्यते | स्मर्येते | स्मर्यन्ते |
मध्यममध्यमपुरुषः | स्मर्यसे | स्मर्येथे | स्मर्यध्वे |
उत्तमउत्तमपुरुषः | स्मर्ये | स्मर्यावहे | स्मर्यामहे |
लिट् (परोक्ष)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | सस्मरे | सस्मराते | सस्मरिरे |
मध्यममध्यमपुरुषः | सस्मरिषे | सस्मराथे | सस्मरिध्वे/सस्मरिढ्वे |
उत्तमउत्तमपुरुषः | सस्मरे | सस्मरिवहे | सस्मरिमहे |
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मारिता/स्मर्ता | स्मर्तारौ/स्मारितारौ | स्मर्तारः/स्मारितारः |
मध्यममध्यमपुरुषः | स्मर्तासे/स्मारितासे | स्मर्तासाथे/स्मारितासाथे | स्मर्ताध्वे/स्मारिताध्वे |
उत्तमउत्तमपुरुषः | स्मर्ताहे/स्मारिताहे | स्मर्तास्वहे/स्मारितास्वहे | स्मर्तास्महे/स्मारितास्महे |
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मारिष्यते/स्मरिष्यते | स्मारिष्येते/स्मरिष्येते | स्मारिष्यन्ते/स्मरिष्यन्ते |
मध्यममध्यमपुरुषः | स्मारिष्यसे/स्मरिष्यसे | स्मारिष्येथे/स्मरिष्येथे | स्मारिष्यध्वे/स्मरिष्यध्वे |
उत्तमउत्तमपुरुषः | स्मारिष्ये/स्मरिष्ये | स्मारिष्यावहे/स्मरिष्यावहे | स्मारिष्यामहे/स्मरिष्यामहे |
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मर्यताम् | स्मर्येताम् | स्मर्यन्ताम् |
मध्यममध्यमपुरुषः | स्मर्यस्व | स्मर्येथाम् | स्मर्यध्वम् |
उत्तमउत्तमपुरुषः | स्मर्यै | स्मर्यावहै | स्मर्यामहै |
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्मर्यत | अस्मर्येताम् | अस्मर्यन्त |
मध्यममध्यमपुरुषः | अस्मर्यथाः | अस्मर्येथाम् | अस्मर्यध्वम् |
उत्तमउत्तमपुरुषः | अस्मर्ये | अस्मर्यावहि | अस्मर्यामहि |
विधिलिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मर्येत | स्मर्येयाताम् | स्मर्येरन् |
मध्यममध्यमपुरुषः | स्मर्येथाः | स्मर्येयाथाम् | स्मर्येध्वम् |
उत्तमउत्तमपुरुषः | स्मर्येय | स्मर्येवहि | स्मर्येमहि |
आशीर्लिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्मृषीष्ट/स्मारिषीष्ट | स्मृषीयास्ताम्/स्मारिषीयास्ताम् | स्मृषीरन्/स्मारिषीरन् |
मध्यममध्यमपुरुषः | स्मृषीष्ठाः/स्मारिषीष्ठाः | स्मृषीयास्थाम्/स्मारिषीयास्थाम् | स्मृषीढ्वम्/स्मारिषीध्वम्/स्मारिषीढ्वम् |
उत्तमउत्तमपुरुषः | स्मृषीय/स्मारिषीय | स्मृषीवहि/स्मारिषीवहि | स्मृषीमहि/स्मारिषीमहि |
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्मारि | अस्मृषाताम्/अस्मारिषाताम् | अस्मृषत/अस्मारिषत |
मध्यममध्यमपुरुषः | अस्मृथाः/अस्मारिष्ठाः | अस्मृषाथाम्/अस्मारिषाथाम् | अस्मृढ्वम्/अस्मारिध्वम्/अस्मारिढ्वम् |
उत्तमउत्तमपुरुषः | अस्मृषि/अस्मारिषि | अस्मृष्वहि/अस्मारिष्वहि | अस्मृष्महि/अस्मारिष्महि |
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्मारिष्यत/अस्मरिष्यत | अस्मारिष्येताम्/अस्मरिष्येताम् | अस्मारिष्यन्त/अस्मरिष्यन्त |
मध्यममध्यमपुरुषः | अस्मारिष्यथाः/अस्मरिष्यथाः | अस्मारिष्येथाम्/अस्मरिष्येथाम् | अस्मारिष्यध्वम्/अस्मरिष्यध्वम् |
उत्तमउत्तमपुरुषः | अस्मारिष्ये/अस्मरिष्ये | अस्मारिष्यावहि/अस्मरिष्यावहि | अस्मारिष्यामहि/अस्मरिष्यामहि |