स्मृ (स्मृ) आध्याने

मूलधातुः

स्मृ

धातुः

स्मृ

अर्थः

आध्याने

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

स्मृ
 
आध्याने
 स्मृ चिन्तायामित्यस्याध्याने मित्त्वार्थोऽनुवादः
आध्यानमुत्कण्ठापूर्वकं स्मरणम्
(मातुः स्मरति मातुः स्मरयति अस्मरि अस्मारि अनाध्याने स्मारयति) "अधीगर्थ'' इति कर्मणि षष्ठी अधीगार्थाः स्मरणार्था इत्युक्तम् 792

स्मृ
 
आध्याने
 -
आध्यानमुत्कण्ठा
स्मरति स्मरयति चिन्तायां (द्र0 1665) स्मारयति, विस्मारयति अन्यत्रोक्तानामर्थविशेषे मित्त्वार्थ इह पाठः 786

स्मृ
 
अध्याने
 - स्मृ चिन्तायामित्युक्तम् स च स्मरतिरनेकार्थोऽभ्युपेयते । आध्याने स्मरणविशेषे मित्त्वार्थमिह पठ्यते । स्मरति । स्मरयति ।
आध्यानमुत्कण्ठास्मरणम्
अतोऽन्यत्र स्मारयति । विस्मारयति । स्मारकः ।शब्दार्थ इति स्मरणसामान्यविवक्षायाम् ।। 812 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मरतिस्मरतःस्मरन्ति
मध्यममध्यमपुरुषःस्मरसिस्मरथःस्मरथ
उत्तमउत्तमपुरुषःस्मरामिस्मरावःस्मरामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःसस्मारसस्मरतुःसस्मरुः
मध्यममध्यमपुरुषःसस्मर्थसस्मरथुःसस्मर
उत्तमउत्तमपुरुषःसस्मार/सस्मरसस्मरिवसस्मरिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मर्तास्मर्तारौस्मर्तारः
मध्यममध्यमपुरुषःस्मर्तासिस्मर्तास्थःस्मर्तास्थ
उत्तमउत्तमपुरुषःस्मर्तास्मिस्मर्तास्वःस्मर्तास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मरिष्यतिस्मरिष्यतःस्मरिष्यन्ति
मध्यममध्यमपुरुषःस्मरिष्यसिस्मरिष्यथःस्मरिष्यथ
उत्तमउत्तमपुरुषःस्मरिष्यामिस्मरिष्यावःस्मरिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मरतु/स्मरतात्स्मरताम्स्मरन्तु
मध्यममध्यमपुरुषःस्मरतात्/स्मरस्मरतम्स्मरत
उत्तमउत्तमपुरुषःस्मराणिस्मरावस्मराम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्मरत्अस्मरताम्अस्मरन्
मध्यममध्यमपुरुषःअस्मरःअस्मरतम्अस्मरत
उत्तमउत्तमपुरुषःअस्मरम्अस्मरावअस्मराम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मरेत्स्मरेताम्स्मरेयुः
मध्यममध्यमपुरुषःस्मरेःस्मरेतम्स्मरेत
उत्तमउत्तमपुरुषःस्मरेयम्स्मरेवस्मरेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मर्यात्स्मर्यास्ताम्स्मर्यासुः
मध्यममध्यमपुरुषःस्मर्याःस्मर्यास्तम्स्मर्यास्त
उत्तमउत्तमपुरुषःस्मर्यासम्स्मर्यास्वस्मर्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्मार्षीत्अस्मार्ष्टाम्अस्मार्षुः
मध्यममध्यमपुरुषःअस्मार्षीःअस्मार्ष्टम्अस्मार्ष्ट
उत्तमउत्तमपुरुषःअस्मार्षम्अस्मार्ष्वअस्मार्ष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्मरिष्यत्अस्मरिष्यताम्अस्मरिष्यन्
मध्यममध्यमपुरुषःअस्मरिष्यःअस्मरिष्यतम्अस्मरिष्यत
उत्तमउत्तमपुरुषःअस्मरिष्यम्अस्मरिष्यावअस्मरिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मर्यतेस्मर्येतेस्मर्यन्ते
मध्यममध्यमपुरुषःस्मर्यसेस्मर्येथेस्मर्यध्वे
उत्तमउत्तमपुरुषःस्मर्येस्मर्यावहेस्मर्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःसस्मरेसस्मरातेसस्मरिरे
मध्यममध्यमपुरुषःसस्मरिषेसस्मराथेसस्मरिध्वे/सस्मरिढ्वे
उत्तमउत्तमपुरुषःसस्मरेसस्मरिवहेसस्मरिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मारिता/स्मर्तास्मर्तारौ/स्मारितारौस्मर्तारः/स्मारितारः
मध्यममध्यमपुरुषःस्मर्तासे/स्मारितासेस्मर्तासाथे/स्मारितासाथेस्मर्ताध्वे/स्मारिताध्वे
उत्तमउत्तमपुरुषःस्मर्ताहे/स्मारिताहेस्मर्तास्वहे/स्मारितास्वहेस्मर्तास्महे/स्मारितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मारिष्यते/स्मरिष्यतेस्मारिष्येते/स्मरिष्येतेस्मारिष्यन्ते/स्मरिष्यन्ते
मध्यममध्यमपुरुषःस्मारिष्यसे/स्मरिष्यसेस्मारिष्येथे/स्मरिष्येथेस्मारिष्यध्वे/स्मरिष्यध्वे
उत्तमउत्तमपुरुषःस्मारिष्ये/स्मरिष्येस्मारिष्यावहे/स्मरिष्यावहेस्मारिष्यामहे/स्मरिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मर्यताम्स्मर्येताम्स्मर्यन्ताम्
मध्यममध्यमपुरुषःस्मर्यस्वस्मर्येथाम्स्मर्यध्वम्
उत्तमउत्तमपुरुषःस्मर्यैस्मर्यावहैस्मर्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्मर्यतअस्मर्येताम्अस्मर्यन्त
मध्यममध्यमपुरुषःअस्मर्यथाःअस्मर्येथाम्अस्मर्यध्वम्
उत्तमउत्तमपुरुषःअस्मर्येअस्मर्यावहिअस्मर्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मर्येतस्मर्येयाताम्स्मर्येरन्
मध्यममध्यमपुरुषःस्मर्येथाःस्मर्येयाथाम्स्मर्येध्वम्
उत्तमउत्तमपुरुषःस्मर्येयस्मर्येवहिस्मर्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्मृषीष्ट/स्मारिषीष्टस्मृषीयास्ताम्/स्मारिषीयास्ताम्स्मृषीरन्/स्मारिषीरन्
मध्यममध्यमपुरुषःस्मृषीष्ठाः/स्मारिषीष्ठाःस्मृषीयास्थाम्/स्मारिषीयास्थाम्स्मृषीढ्वम्/स्मारिषीध्वम्/स्मारिषीढ्वम्
उत्तमउत्तमपुरुषःस्मृषीय/स्मारिषीयस्मृषीवहि/स्मारिषीवहिस्मृषीमहि/स्मारिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्मारिअस्मृषाताम्/अस्मारिषाताम्अस्मृषत/अस्मारिषत
मध्यममध्यमपुरुषःअस्मृथाः/अस्मारिष्ठाःअस्मृषाथाम्/अस्मारिषाथाम्अस्मृढ्वम्/अस्मारिध्वम्/अस्मारिढ्वम्
उत्तमउत्तमपुरुषःअस्मृषि/अस्मारिषिअस्मृष्वहि/अस्मारिष्वहिअस्मृष्महि/अस्मारिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्मारिष्यत/अस्मरिष्यतअस्मारिष्येताम्/अस्मरिष्येताम्अस्मारिष्यन्त/अस्मरिष्यन्त
मध्यममध्यमपुरुषःअस्मारिष्यथाः/अस्मरिष्यथाःअस्मारिष्येथाम्/अस्मरिष्येथाम्अस्मारिष्यध्वम्/अस्मरिष्यध्वम्
उत्तमउत्तमपुरुषःअस्मारिष्ये/अस्मरिष्येअस्मारिष्यावहि/अस्मरिष्यावहिअस्मारिष्यामहि/अस्मरिष्यामहि