दृ (दृ) भये

मूलधातुः

दृ

धातुः

दृ

अर्थः

भये

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

The dhatu is not found in this vritti.

The dhatu is not found in this vritti.

दृ
 
भये
 - दृ विदारण इति क्र्यादिः । तस्येह भये मित्त्वार्थः पुनश्च पाठः । दृणन्तं प्रयुङ्क्ते दरयति । भयादन्यत्र दारयति । धात्वन्तराभ्युपगमे दरतीत्येके ।। 813 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदरतिदरतःदरन्ति
मध्यममध्यमपुरुषःदरसिदरथःदरथ
उत्तमउत्तमपुरुषःदरामिदरावःदरामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःददारदद्रतुः/ददरतुःददरुः/दद्रुः
मध्यममध्यमपुरुषःददरिथदद्रथुः/ददरथुःददर/दद्र
उत्तमउत्तमपुरुषःददार/ददरदद्रिव/ददरिवदद्रिम/ददरिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदरितादरितारौदरितारः
मध्यममध्यमपुरुषःदरितासिदरितास्थःदरितास्थ
उत्तमउत्तमपुरुषःदरितास्मिदरितास्वःदरितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदरिष्यतिदरिष्यतःदरिष्यन्ति
मध्यममध्यमपुरुषःदरिष्यसिदरिष्यथःदरिष्यथ
उत्तमउत्तमपुरुषःदरिष्यामिदरिष्यावःदरिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदरतु/दरतात्दरताम्दरन्तु
मध्यममध्यमपुरुषःदरतात्/दरदरतम्दरत
उत्तमउत्तमपुरुषःदराणिदरावदराम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदरत्अदरताम्अदरन्
मध्यममध्यमपुरुषःअदरःअदरतम्अदरत
उत्तमउत्तमपुरुषःअदरम्अदरावअदराम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदरेत्दरेताम्दरेयुः
मध्यममध्यमपुरुषःदरेःदरेतम्दरेत
उत्तमउत्तमपुरुषःदरेयम्दरेवदरेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदीर्यात्दीर्यास्ताम्दीर्यासुः
मध्यममध्यमपुरुषःदीर्याःदीर्यास्तम्दीर्यास्त
उत्तमउत्तमपुरुषःदीर्यासम्दीर्यास्वदीर्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदारीत्अदारिष्टाम्अदारिषुः
मध्यममध्यमपुरुषःअदारीःअदारिष्टम्अदारिष्ट
उत्तमउत्तमपुरुषःअदारिषम्अदारिष्वअदारिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदरिष्यत्अदरिष्यताम्अदरिष्यन्
मध्यममध्यमपुरुषःअदरिष्यःअदरिष्यतम्अदरिष्यत
उत्तमउत्तमपुरुषःअदरिष्यम्अदरिष्यावअदरिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदीर्यतेदीर्येतेदीर्यन्ते
मध्यममध्यमपुरुषःदीर्यसेदीर्येथेदीर्यध्वे
उत्तमउत्तमपुरुषःदीर्येदीर्यावहेदीर्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःददरे/दद्रेदद्राते/ददरातेदद्रिरे/ददरिरे
मध्यममध्यमपुरुषःदद्रिषे/ददरिषेदद्राथे/ददराथेदद्रिध्वे/दद्रिढ्वे/ददरिध्वे/ददरिढ्वे
उत्तमउत्तमपुरुषःददरे/दद्रेदद्रिवहे/ददरिवहेदद्रिमहे/ददरिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदारिता/दरिता/दरीतादारितारौ/दरितारौ/दरीतारौदारितारः/दरितारः/दरीतारः
मध्यममध्यमपुरुषःदारितासे/दरितासे/दरीतासेदारितासाथे/दरितासाथे/दरीतासाथेदारिताध्वे/दरिताध्वे/दरीताध्वे
उत्तमउत्तमपुरुषःदारिताहे/दरिताहे/दरीताहेदारितास्वहे/दरितास्वहे/दरीतास्वहेदारितास्महे/दरितास्महे/दरीतास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदारिष्यते/दरिष्यते/दरीष्यतेदारिष्येते/दरिष्येते/दरीष्येतेदारिष्यन्ते/दरिष्यन्ते/दरीष्यन्ते
मध्यममध्यमपुरुषःदारिष्यसे/दरिष्यसे/दरीष्यसेदारिष्येथे/दरिष्येथे/दरीष्येथेदारिष्यध्वे/दरिष्यध्वे/दरीष्यध्वे
उत्तमउत्तमपुरुषःदारिष्ये/दरिष्ये/दरीष्येदारिष्यावहे/दरिष्यावहे/दरीष्यावहेदारिष्यामहे/दरिष्यामहे/दरीष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदीर्यताम्दीर्येताम्दीर्यन्ताम्
मध्यममध्यमपुरुषःदीर्यस्वदीर्येथाम्दीर्यध्वम्
उत्तमउत्तमपुरुषःदीर्यैदीर्यावहैदीर्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदीर्यतअदीर्येताम्अदीर्यन्त
मध्यममध्यमपुरुषःअदीर्यथाःअदीर्येथाम्अदीर्यध्वम्
उत्तमउत्तमपुरुषःअदीर्येअदीर्यावहिअदीर्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदीर्येतदीर्येयाताम्दीर्येरन्
मध्यममध्यमपुरुषःदीर्येथाःदीर्येयाथाम्दीर्येध्वम्
उत्तमउत्तमपुरुषःदीर्येयदीर्येवहिदीर्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदीर्षीष्ट/दारिषीष्ट/दरिषीष्टदीर्षीयास्ताम्/दारिषीयास्ताम्/दरिषीयास्ताम्दीर्षीरन्/दारिषीरन्/दरिषीरन्
मध्यममध्यमपुरुषःदीर्षीष्ठाः/दारिषीष्ठाः/दरिषीष्ठाःदीर्षीयास्थाम्/दारिषीयास्थाम्/दरिषीयास्थाम्दीर्षीढ्वम्/दारिषीध्वम्/दारिषीढ्वम्/दरिषीध्वम्/दरिषीढ्वम्
उत्तमउत्तमपुरुषःदीर्षीय/दारिषीय/दरिषीयदीर्षीवहि/दारिषीवहि/दरिषीवहिदीर्षीमहि/दारिषीमहि/दरिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदारिअदीर्षाताम्/अदारिषाताम्/अदरीषाताम्/अदरिषाताम्अदीर्षत/अदारिषत/अदरीषत/अदरिषत
मध्यममध्यमपुरुषःअदीर्ष्ठाः/अदारिष्ठाः/अदरीष्ठाः/अदरिष्ठाःअदीर्षाथाम्/अदारिषाथाम्/अदरीषाथाम्/अदरिषाथाम्अदीर्ढ्वम्/अदारिध्वम्/अदारिढ्वम्/अदरीध्वम्/अदरीढ्वम्/अदरिध्वम्/अदरिढ्वम्
उत्तमउत्तमपुरुषःअदारिषि/अदरीषि/अदरिषि/अदीर्षिअदीर्ष्वहि/अदारिष्वहि/अदरीष्वहि/अदरिष्वहिअदीर्ष्महि/अदारिष्महि/अदरीष्महि/अदरिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदारिष्यत/अदरिष्यत/अदरीष्यतअदारिष्येताम्/अदरिष्येताम्/अदरीष्येताम्अदारिष्यन्त/अदरिष्यन्त/अदरीष्यन्त
मध्यममध्यमपुरुषःअदारिष्यथाः/अदरिष्यथाः/अदरीष्यथाःअदारिष्येथाम्/अदरिष्येथाम्/अदरीष्येथाम्अदारिष्यध्वम्/अदरिष्यध्वम्/अदरीष्यध्वम्
उत्तमउत्तमपुरुषःअदारिष्ये/अदरिष्ये/अदरीष्येअदारिष्यावहि/अदरिष्यावहि/अदरीष्यावहिअदारिष्यामहि/अदरिष्यामहि/अदरीष्यामहि