ष्तै॒ (ष्तै) वेष्टने

मूलधातुः

ष्तै॒

धातुः

ष्तै

अर्थः

वेष्टने

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

अनिट्

वृत्तयः

ष्टै
 
वेष्टने
 ( स्तायति तस्तौ स्ताता स्तापयति अतिष्टपत् ) इत्यादि अयं च पाठो मैत्रेयस्य भट्टभास्कारोऽप्यत्रवानुकूलः, यदाह"स्तायूनां पतये नम''इत्यत्र स्तेना वस्वादीनपहरन्ति, ( स्तायवः ) "ष्टे वेष्टेन' इत्यस्माद्वाहुलकादुणिति स्वाम्यादयस्तु ष्णै वेष्टन इति पठन्ति तथा चनिरुक्तम्-"उष्णीषं स्नायतेर्व्याचरकः' एवमुष्णीषं शिरोवेष्टनम् स्त्रायतेः शोभार्थस्य उभयत्रापि सम्भवादिति अत एव व्याख्यानात् ष्णै शोभन इत्यपि भूवादौ द्रष्टव्यः प्रयुज्यते च भारते---
पाञ्चाल्याः पह्मपत्राक्ष्याः स्नायन्ति जघनं घनम् याः स्त्रियो दृष्टवन्त्यस्ताःपुम्भावं मनसा ययुः
इति क्रियानिघण्टौ च स्तायति स्त्रायत्याप्लवत इति, दैवे च स्त्रातीति शौचे स्त्रायेदिति चेच्छन्ति केचनेति 906

The dhatu is not found in this vritti.

ष्टै
 
वेष्टने
 - स्तायति । तिष्टापयिषति ।। 626 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तायतिस्तायतःस्तायन्ति
मध्यममध्यमपुरुषःस्तायसिस्तायथःस्तायथ
उत्तमउत्तमपुरुषःस्तायामिस्तायावःस्तायामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतस्तौतस्ततुःतस्तुः
मध्यममध्यमपुरुषःतस्ताथ/तस्तिथतस्तथुःतस्त
उत्तमउत्तमपुरुषःतस्तौतस्तिवतस्तिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तातास्तातारौस्तातारः
मध्यममध्यमपुरुषःस्तातासिस्तातास्थःस्तातास्थ
उत्तमउत्तमपुरुषःस्तातास्मिस्तातास्वःस्तातास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तास्यतिस्तास्यतःस्तास्यन्ति
मध्यममध्यमपुरुषःस्तास्यसिस्तास्यथःस्तास्यथ
उत्तमउत्तमपुरुषःस्तास्यामिस्तास्यावःस्तास्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तायतु/स्तायतात्स्तायताम्स्तायन्तु
मध्यममध्यमपुरुषःस्तायतात्/स्तायस्तायतम्स्तायत
उत्तमउत्तमपुरुषःस्तायानिस्तायावस्तायाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्तायत्अस्तायताम्अस्तायन्
मध्यममध्यमपुरुषःअस्तायःअस्तायतम्अस्तायत
उत्तमउत्तमपुरुषःअस्तायम्अस्तायावअस्तायाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तायेत्स्तायेताम्स्तायेयुः
मध्यममध्यमपुरुषःस्तायेःस्तायेतम्स्तायेत
उत्तमउत्तमपुरुषःस्तायेयम्स्तायेवस्तायेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तायात्स्तायास्ताम्स्तायासुः
मध्यममध्यमपुरुषःस्तायाःस्तायास्तम्स्तायास्त
उत्तमउत्तमपुरुषःस्तायासम्स्तायास्वस्तायास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्तासीत्अस्तासिष्टाम्अस्तासिषुः
मध्यममध्यमपुरुषःअस्तासीःअस्तासिष्टम्अस्तासिष्ट
उत्तमउत्तमपुरुषःअस्तासिषम्अस्तासिष्वअस्तासिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्तास्यत्अस्तास्यताम्अस्तास्यन्
मध्यममध्यमपुरुषःअस्तास्यःअस्तास्यतम्अस्तास्यत
उत्तमउत्तमपुरुषःअस्तास्यम्अस्तास्यावअस्तास्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तायतेस्तायेतेस्तायन्ते
मध्यममध्यमपुरुषःस्तायसेस्तायेथेस्तायध्वे
उत्तमउत्तमपुरुषःस्तायेस्तायावहेस्तायामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतस्तेतस्तातेतस्तिरे
मध्यममध्यमपुरुषःतस्तिषेतस्ताथेतस्तिध्वे
उत्तमउत्तमपुरुषःतस्तेतस्तिवहेतस्तिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्ताता/स्तायितास्तातारौ/स्तायितारौस्तातारः/स्तायितारः
मध्यममध्यमपुरुषःस्तातासे/स्तायितासेस्तातासाथे/स्तायितासाथेस्ताताध्वे/स्तायिताध्वे
उत्तमउत्तमपुरुषःस्ताताहे/स्तायिताहेस्तातास्वहे/स्तायितास्वहेस्तातास्महे/स्तायितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तास्यते/स्तायिष्यतेस्तास्येते/स्तायिष्येतेस्तास्यन्ते/स्तायिष्यन्ते
मध्यममध्यमपुरुषःस्तास्यसे/स्तायिष्यसेस्तास्येथे/स्तायिष्येथेस्तास्यध्वे/स्तायिष्यध्वे
उत्तमउत्तमपुरुषःस्तास्ये/स्तायिष्येस्तास्यावहे/स्तायिष्यावहेस्तास्यामहे/स्तायिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तायताम्स्तायेताम्स्तायन्ताम्
मध्यममध्यमपुरुषःस्तायस्वस्तायेथाम्स्तायध्वम्
उत्तमउत्तमपुरुषःस्तायैस्तायावहैस्तायामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्तायतअस्तायेताम्अस्तायन्त
मध्यममध्यमपुरुषःअस्तायथाःअस्तायेथाम्अस्तायध्वम्
उत्तमउत्तमपुरुषःअस्तायेअस्तायावहिअस्तायामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तायेतस्तायेयाताम्स्तायेरन्
मध्यममध्यमपुरुषःस्तायेथाःस्तायेयाथाम्स्तायेध्वम्
उत्तमउत्तमपुरुषःस्तायेयस्तायेवहिस्तायेमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःस्तासीष्ट/स्तायिषीष्टस्तासीयास्ताम्/स्तायिषीयास्ताम्स्तासीरन्/स्तायिषीरन्
मध्यममध्यमपुरुषःस्तासीष्ठाः/स्तायिषीष्ठाःस्तासीयास्थाम्/स्तायिषीयास्थाम्स्तासीध्वम्/स्तायिषीध्वम्/स्तायिषीढ्वम्
उत्तमउत्तमपुरुषःस्तासीय/स्तायिषीयस्तासीवहि/स्तायिषीवहिस्तासीमहि/स्तायिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्तायिअस्तासाताम्/अस्तायिषाताम्अस्तासत/अस्तायिषत
मध्यममध्यमपुरुषःअस्तास्थाः/अस्तायिष्ठाःअस्तासाथाम्/अस्तायिषाथाम्अस्ताध्वम्/अस्तायिध्वम्/अस्तायिढ्वम्
उत्तमउत्तमपुरुषःअस्तासि/अस्तायिषिअस्तास्वहि/अस्तायिष्वहिअस्तास्महि/अस्तायिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअस्तास्यत/अस्तायिष्यतअस्तास्येताम्/अस्तायिष्येताम्अस्तास्यन्त/अस्तायिष्यन्त
मध्यममध्यमपुरुषःअस्तास्यथाः/अस्तायिष्यथाःअस्तास्येथाम्/अस्तायिष्येथाम्अस्तास्यध्वम्/अस्तायिष्यध्वम्
उत्तमउत्तमपुरुषःअस्तास्ये/अस्तायिष्येअस्तास्यावहि/अस्तायिष्यावहिअस्तास्यामहि/अस्तायिष्यामहि