मूलधातुः
ष्तै॒
धातुः
ष्तै
अर्थः
वेष्टने
गणः
भ्वादिः
पदि
परस्मैपदी
इट्
अनिट्
वृत्तयः
ष्टै
वेष्टने
( स्तायति तस्तौ स्ताता स्तापयति अतिष्टपत् ) इत्यादि अयं च पाठो मैत्रेयस्य भट्टभास्कारोऽप्यत्रवानुकूलः, यदाह"स्तायूनां पतये नम''इत्यत्र स्तेना वस्वादीनपहरन्ति, ( स्तायवः ) "ष्टे वेष्टेन' इत्यस्माद्वाहुलकादुणिति स्वाम्यादयस्तु ष्णै वेष्टन इति पठन्ति तथा चनिरुक्तम्-"उष्णीषं स्नायतेर्व्याचरकः' एवमुष्णीषं शिरोवेष्टनम् स्त्रायतेः शोभार्थस्य उभयत्रापि सम्भवादिति अत एव व्याख्यानात् ष्णै शोभन इत्यपि भूवादौ द्रष्टव्यः प्रयुज्यते च भारते--- पाञ्चाल्याः पह्मपत्राक्ष्याः स्नायन्ति जघनं घनम् याः स्त्रियो दृष्टवन्त्यस्ताःपुम्भावं मनसा ययुः
इति क्रियानिघण्टौ च स्तायति स्त्रायत्याप्लवत इति, दैवे च स्त्रातीति शौचे स्त्रायेदिति चेच्छन्ति केचनेति 906
The dhatu is not found in this vritti.
ष्टै
वेष्टने
- स्तायति । तिष्टापयिषति ।। 626 ।।
तिङन्त-रूपाणि
लट् (वर्तमान)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तायति | स्तायतः | स्तायन्ति |
मध्यममध्यमपुरुषः | स्तायसि | स्तायथः | स्तायथ |
उत्तमउत्तमपुरुषः | स्तायामि | स्तायावः | स्तायामः |
लिट् (परोक्ष)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | तस्तौ | तस्ततुः | तस्तुः |
मध्यममध्यमपुरुषः | तस्ताथ/तस्तिथ | तस्तथुः | तस्त |
उत्तमउत्तमपुरुषः | तस्तौ | तस्तिव | तस्तिम |
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्ताता | स्तातारौ | स्तातारः |
मध्यममध्यमपुरुषः | स्तातासि | स्तातास्थः | स्तातास्थ |
उत्तमउत्तमपुरुषः | स्तातास्मि | स्तातास्वः | स्तातास्मः |
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तास्यति | स्तास्यतः | स्तास्यन्ति |
मध्यममध्यमपुरुषः | स्तास्यसि | स्तास्यथः | स्तास्यथ |
उत्तमउत्तमपुरुषः | स्तास्यामि | स्तास्यावः | स्तास्यामः |
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तायतु/स्तायतात् | स्तायताम् | स्तायन्तु |
मध्यममध्यमपुरुषः | स्तायतात्/स्ताय | स्तायतम् | स्तायत |
उत्तमउत्तमपुरुषः | स्तायानि | स्तायाव | स्तायाम |
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्तायत् | अस्तायताम् | अस्तायन् |
मध्यममध्यमपुरुषः | अस्तायः | अस्तायतम् | अस्तायत |
उत्तमउत्तमपुरुषः | अस्तायम् | अस्तायाव | अस्तायाम |
विधिलिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तायेत् | स्तायेताम् | स्तायेयुः |
मध्यममध्यमपुरुषः | स्तायेः | स्तायेतम् | स्तायेत |
उत्तमउत्तमपुरुषः | स्तायेयम् | स्तायेव | स्तायेम |
आशीर्लिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तायात् | स्तायास्ताम् | स्तायासुः |
मध्यममध्यमपुरुषः | स्तायाः | स्तायास्तम् | स्तायास्त |
उत्तमउत्तमपुरुषः | स्तायासम् | स्तायास्व | स्तायास्म |
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्तासीत् | अस्तासिष्टाम् | अस्तासिषुः |
मध्यममध्यमपुरुषः | अस्तासीः | अस्तासिष्टम् | अस्तासिष्ट |
उत्तमउत्तमपुरुषः | अस्तासिषम् | अस्तासिष्व | अस्तासिष्म |
लृङ् (भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्तास्यत् | अस्तास्यताम् | अस्तास्यन् |
मध्यममध्यमपुरुषः | अस्तास्यः | अस्तास्यतम् | अस्तास्यत |
उत्तमउत्तमपुरुषः | अस्तास्यम् | अस्तास्याव | अस्तास्याम |
लट् (वर्तमान)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तायते | स्तायेते | स्तायन्ते |
मध्यममध्यमपुरुषः | स्तायसे | स्तायेथे | स्तायध्वे |
उत्तमउत्तमपुरुषः | स्ताये | स्तायावहे | स्तायामहे |
लिट् (परोक्ष)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | तस्ते | तस्ताते | तस्तिरे |
मध्यममध्यमपुरुषः | तस्तिषे | तस्ताथे | तस्तिध्वे |
उत्तमउत्तमपुरुषः | तस्ते | तस्तिवहे | तस्तिमहे |
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्ताता/स्तायिता | स्तातारौ/स्तायितारौ | स्तातारः/स्तायितारः |
मध्यममध्यमपुरुषः | स्तातासे/स्तायितासे | स्तातासाथे/स्तायितासाथे | स्ताताध्वे/स्तायिताध्वे |
उत्तमउत्तमपुरुषः | स्ताताहे/स्तायिताहे | स्तातास्वहे/स्तायितास्वहे | स्तातास्महे/स्तायितास्महे |
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तास्यते/स्तायिष्यते | स्तास्येते/स्तायिष्येते | स्तास्यन्ते/स्तायिष्यन्ते |
मध्यममध्यमपुरुषः | स्तास्यसे/स्तायिष्यसे | स्तास्येथे/स्तायिष्येथे | स्तास्यध्वे/स्तायिष्यध्वे |
उत्तमउत्तमपुरुषः | स्तास्ये/स्तायिष्ये | स्तास्यावहे/स्तायिष्यावहे | स्तास्यामहे/स्तायिष्यामहे |
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तायताम् | स्तायेताम् | स्तायन्ताम् |
मध्यममध्यमपुरुषः | स्तायस्व | स्तायेथाम् | स्तायध्वम् |
उत्तमउत्तमपुरुषः | स्तायै | स्तायावहै | स्तायामहै |
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्तायत | अस्तायेताम् | अस्तायन्त |
मध्यममध्यमपुरुषः | अस्तायथाः | अस्तायेथाम् | अस्तायध्वम् |
उत्तमउत्तमपुरुषः | अस्ताये | अस्तायावहि | अस्तायामहि |
विधिलिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तायेत | स्तायेयाताम् | स्तायेरन् |
मध्यममध्यमपुरुषः | स्तायेथाः | स्तायेयाथाम् | स्तायेध्वम् |
उत्तमउत्तमपुरुषः | स्तायेय | स्तायेवहि | स्तायेमहि |
आशीर्लिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | स्तासीष्ट/स्तायिषीष्ट | स्तासीयास्ताम्/स्तायिषीयास्ताम् | स्तासीरन्/स्तायिषीरन् |
मध्यममध्यमपुरुषः | स्तासीष्ठाः/स्तायिषीष्ठाः | स्तासीयास्थाम्/स्तायिषीयास्थाम् | स्तासीध्वम्/स्तायिषीध्वम्/स्तायिषीढ्वम् |
उत्तमउत्तमपुरुषः | स्तासीय/स्तायिषीय | स्तासीवहि/स्तायिषीवहि | स्तासीमहि/स्तायिषीमहि |
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्तायि | अस्तासाताम्/अस्तायिषाताम् | अस्तासत/अस्तायिषत |
मध्यममध्यमपुरुषः | अस्तास्थाः/अस्तायिष्ठाः | अस्तासाथाम्/अस्तायिषाथाम् | अस्ताध्वम्/अस्तायिध्वम्/अस्तायिढ्वम् |
उत्तमउत्तमपुरुषः | अस्तासि/अस्तायिषि | अस्तास्वहि/अस्तायिष्वहि | अस्तास्महि/अस्तायिष्महि |
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अस्तास्यत/अस्तायिष्यत | अस्तास्येताम्/अस्तायिष्येताम् | अस्तास्यन्त/अस्तायिष्यन्त |
मध्यममध्यमपुरुषः | अस्तास्यथाः/अस्तायिष्यथाः | अस्तास्येथाम्/अस्तायिष्येथाम् | अस्तास्यध्वम्/अस्तायिष्यध्वम् |
उत्तमउत्तमपुरुषः | अस्तास्ये/अस्तायिष्ये | अस्तास्यावहि/अस्तायिष्यावहि | अस्तास्यामहि/अस्तायिष्यामहि |