ध्रु॒ (ध्रु) स्थैर्ये

मूलधातुः

ध्रु॒

धातुः

ध्रु

अर्थः

स्थैर्ये

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

अनिट्

वृत्तयः

ध्रु
 
स्थैर्ये
 ध्रवति दुध्राव दुध्रुवतुः दुध्रोथ दुध्रविथ ) क्रादिनियमादिट्, थलि भारद्वाजनियमादिड्विकल्पः शेषं श्रवतिवत् ध्रुव इति बाहुलकात्कः, यद्वा "ध्रुवमपाये'' इति निर्देशात् साधुः, अयं तुदादौ गत्यर्थश्च तस्मात् वा अचि (ध्रुवः) स हि कुटादिः 925

ध्रु
 
स्थैर्ये
 - ध्रवति बाहुलकात् (द्र0 331) कः (द्र0 उ0 261) ध्रुवः तुदादौ (6100) ध्रुवति 913

ध्रु
 
स्थैर्य्ये
 - ध्रवति । दुध्राव । ध्रुवः ।। 948 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रवतिध्रवतःध्रवन्ति
मध्यममध्यमपुरुषःध्रवसिध्रवथःध्रवथ
उत्तमउत्तमपुरुषःध्रवामिध्रवावःध्रवामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदुध्रावदुध्रुवतुःदुध्रुवुः
मध्यममध्यमपुरुषःदुध्रोथ/दुध्रविथदुध्रुवथुःदुध्रुव
उत्तमउत्तमपुरुषःदुध्राव/दुध्रवदुध्रुविवदुध्रुविम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रोताध्रोतारौध्रोतारः
मध्यममध्यमपुरुषःध्रोतासिध्रोतास्थःध्रोतास्थ
उत्तमउत्तमपुरुषःध्रोतास्मिध्रोतास्वःध्रोतास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रोष्यतिध्रोष्यतःध्रोष्यन्ति
मध्यममध्यमपुरुषःध्रोष्यसिध्रोष्यथःध्रोष्यथ
उत्तमउत्तमपुरुषःध्रोष्यामिध्रोष्यावःध्रोष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रवतु/ध्रवतात्ध्रवताम्ध्रवन्तु
मध्यममध्यमपुरुषःध्रवतात्/ध्रवध्रवतम्ध्रवत
उत्तमउत्तमपुरुषःध्रवाणिध्रवावध्रवाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअध्रवत्अध्रवताम्अध्रवन्
मध्यममध्यमपुरुषःअध्रवःअध्रवतम्अध्रवत
उत्तमउत्तमपुरुषःअध्रवम्अध्रवावअध्रवाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रवेत्ध्रवेताम्ध्रवेयुः
मध्यममध्यमपुरुषःध्रवेःध्रवेतम्ध्रवेत
उत्तमउत्तमपुरुषःध्रवेयम्ध्रवेवध्रवेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रूयात्ध्रूयास्ताम्ध्रूयासुः
मध्यममध्यमपुरुषःध्रूयाःध्रूयास्तम्ध्रूयास्त
उत्तमउत्तमपुरुषःध्रूयासम्ध्रूयास्वध्रूयास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअध्रौषीत्अध्रौष्टाम्अध्रौषुः
मध्यममध्यमपुरुषःअध्रौषीःअध्रौष्टम्अध्रौष्ट
उत्तमउत्तमपुरुषःअध्रौषम्अध्रौष्वअध्रौष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअध्रोष्यत्अध्रोष्यताम्अध्रोष्यन्
मध्यममध्यमपुरुषःअध्रोष्यःअध्रोष्यतम्अध्रोष्यत
उत्तमउत्तमपुरुषःअध्रोष्यम्अध्रोष्यावअध्रोष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रूयतेध्रूयेतेध्रूयन्ते
मध्यममध्यमपुरुषःध्रूयसेध्रूयेथेध्रूयध्वे
उत्तमउत्तमपुरुषःध्रूयेध्रूयावहेध्रूयामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदुध्रुवेदुध्रुवातेदुध्रुविरे
मध्यममध्यमपुरुषःदुध्रुविषेदुध्रुवाथेदुध्रुविध्वे/दुध्रुविढ्वे
उत्तमउत्तमपुरुषःदुध्रुवेदुध्रुविवहेदुध्रुविमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रोता/ध्राविताध्रोतारौ/ध्रावितारौध्रोतारः/ध्रावितारः
मध्यममध्यमपुरुषःध्रोतासे/ध्रावितासेध्रोतासाथे/ध्रावितासाथेध्रोताध्वे/ध्राविताध्वे
उत्तमउत्तमपुरुषःध्रोताहे/ध्राविताहेध्रोतास्वहे/ध्रावितास्वहेध्रोतास्महे/ध्रावितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रोष्यते/ध्राविष्यतेध्रोष्येते/ध्राविष्येतेध्रोष्यन्ते/ध्राविष्यन्ते
मध्यममध्यमपुरुषःध्रोष्यसे/ध्राविष्यसेध्रोष्येथे/ध्राविष्येथेध्रोष्यध्वे/ध्राविष्यध्वे
उत्तमउत्तमपुरुषःध्रोष्ये/ध्राविष्येध्रोष्यावहे/ध्राविष्यावहेध्रोष्यामहे/ध्राविष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रूयताम्ध्रूयेताम्ध्रूयन्ताम्
मध्यममध्यमपुरुषःध्रूयस्वध्रूयेथाम्ध्रूयध्वम्
उत्तमउत्तमपुरुषःध्रूयैध्रूयावहैध्रूयामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअध्रूयतअध्रूयेताम्अध्रूयन्त
मध्यममध्यमपुरुषःअध्रूयथाःअध्रूयेथाम्अध्रूयध्वम्
उत्तमउत्तमपुरुषःअध्रूयेअध्रूयावहिअध्रूयामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रूयेतध्रूयेयाताम्ध्रूयेरन्
मध्यममध्यमपुरुषःध्रूयेथाःध्रूयेयाथाम्ध्रूयेध्वम्
उत्तमउत्तमपुरुषःध्रूयेयध्रूयेवहिध्रूयेमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःध्रोषीष्ट/ध्राविषीष्टध्रोषीयास्ताम्/ध्राविषीयास्ताम्ध्रोषीरन्/ध्राविषीरन्
मध्यममध्यमपुरुषःध्रोषीष्ठाः/ध्राविषीष्ठाःध्रोषीयास्थाम्/ध्राविषीयास्थाम्ध्रोषीढ्वम्/ध्राविषीध्वम्/ध्राविषीढ्वम्
उत्तमउत्तमपुरुषःध्रोषीय/ध्राविषीयध्रोषीवहि/ध्राविषीवहिध्रोषीमहि/ध्राविषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअध्राविअध्रोषाताम्/अध्राविषाताम्अध्रोषत/अध्राविषत
मध्यममध्यमपुरुषःअध्रोष्ठाः/अध्राविष्ठाःअध्रोषाथाम्/अध्राविषाथाम्अध्रोढ्वम्/अध्राविध्वम्/अध्राविढ्वम्
उत्तमउत्तमपुरुषःअध्रोषि/अध्राविषिअध्रोष्वहि/अध्राविष्वहिअध्रोष्महि/अध्राविष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअध्रोष्यत/अध्राविष्यतअध्रोष्येताम्/अध्राविष्येताम्अध्रोष्यन्त/अध्राविष्यन्त
मध्यममध्यमपुरुषःअध्रोष्यथाः/अध्राविष्यथाःअध्रोष्येथाम्/अध्राविष्येथाम्अध्रोष्यध्वम्/अध्राविष्यध्वम्
उत्तमउत्तमपुरुषःअध्रोष्ये/अध्राविष्येअध्रोष्यावहि/अध्राविष्यावहिअध्रोष्यामहि/अध्राविष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि