द्रु॒ (द्रु) गतौ

मूलधातुः

द्रु॒

धातुः

द्रु

अर्थः

गतौ

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

अनिट्

वृत्तयः

दु
 
द्रु
 
गतौ
 ( दवति दुदाव दुदुवतुः दुदोथ दुदविथ दुदुविव दोता ) इत्यादि पूर्ववत्, लिटि क्र्यादिनियमादिट्, थलि भारद्वाजनियमादिड्विकल्पः ( दवः ) पचाद्यच्"दुन्योरनुपसर्गे'' इति णविधौ दुनोतिरेव वृत्तौ गृहीतः पदमञ्जर्यां नयतिना साहचर्यात् सानुबन्धकस्य दुनोतेरिह ग्रहणमिति ( संदावः ) "समि युद्रुदुवः'' इति घञ् ( दूनः ) "ल्वादिभ्यः'' इत्यत्र "दुग्वोर्दीर्घश्च'इति वचनान्निष्ठानत्वं दीर्घत्वं च ( दूतः ) "दुतनिभ्यां दार्घश्च'' इति तन् दीर्घश्च दूतस्य भावकर्मणी ( दूत्यम् ) "दूतपवणिग्भ्यां चेष्यत'' इति यः द्रुञ् उपताप इति स्वादौ ( द्रवति दुद्राव दुद्रुवतुः दुद्रोथ दुद्रुव) क्रादिपाठादनिट्त्वम् ननु "स्रुद्रुस्तुश्रुवां'' निषेधस्य थलोऽन्यत्र चरितार्थत्वात् थलि भारद्वाजनियमाद्विकल्पः स्यात् न चैवं शक्यते वक्तुं स्वादिव्यतिरिक्तानां ग्रहणं नियमार्थमिति, स्वादीनां तु भारद्वाजनियमप्राप्तस्यैवेटो निषेधार्थमिति एवं हि क्रादिनियमात् थलोऽन्यत्र नित्यमिट् स्यात् एवं तर्हि स्वादीनां ग्रहणं यः क्रादिनियमात् इट् प्राप्तो यश्चापि भारद्वाजनियमात् तयोर्द्वयोर्निषेधार्थं भविष्यति न च मन्तव्यं येन नाप्राप्तिन्यायेन क्रादिनियमप्राप्तस्यैवेटोनिषेधो युक्त इति पुरस्तात् प्रतिषेधकाण्डारम्भादुभयोर्निषेध इति वृत्तावुक्तत्वात् अथ वा सर्वेषां नियमार्थत्वेऽपि न दोषः अनेन नियमेन यः क्रादिव्यतिरिक्तानां नित्यमिट् प्राप्तः सः "अचस्तास्वत्'' इति निषिध्यते यत्र चायं निषेधस्तत्रैव भारद्वाजनियम इत्यर्थादस्य नियमस्य क्राद्यष्टकव्यतिरिक्तविषयत्वलाभात्( द्रोता द्रोष्यति ) इत्यादि पूर्ववत् लुङि "णिश्रिद्रुस्रुभ्यः'' इति चङि ( अदुद्रुवत् ) लघूपधगुणादन्तरङ्गत्वादुत्वादुवङित्युक्तं, ( दुद्रूषति दोद्रूयते दोद्रोति द्रावयति अदुद्रवत् अदिद्रवत् ) "श्रवतिशृणोतिद्रवति''इत्यभ्यासस्येत्वम् "बुधयुध'' इत्यादिना नित्यं परस्मैपदम् ( सन्द्रावः ) "समि युद्रुदुवः" इति घञ् (उद्द्रावः)"उदि श्रयति'' इत्यादिना घञ् ( प्रद्रावः ) "प्रे द्रुस्तु स्रुवः'' इति घञ् (हरिद्रुः मितद्रुः शतद्रुः) [ द्रुप्रकरणे मितद्रवादिभ्य उपसंख्यानम् ] इति द्रुः हरिद्रुणा प्रोक्तं छन्दोऽधीते ( हारिद्रविणः ) "कलापिवैशम्पायनान्तेवासिभ्यश्च'' इति प्रोक्तार्थे णिनिः तदन्तात् "छन्दोब्राह्मणानि'' इति नियमादध्येतृवेदितृप्रत्ययान्तमेवेत्युक्तं, तस्याणः "प्रोक्ताल्लुक्'' इति लुक् कालाप्यन्तेवासिनश्च
हरिद्ररेषां प्रथमस्ततश्छगलितुम्बुरू उलपेन चतुर्थेन कालापक्रमिहोच्यते
वइत्युक्ताः ( द्रविणम् ) "द्रुदक्षिभ्यामिनन्'' इति इनन् ( द्रोणः ) परिमाणादिः "द्रुजुसिपण्यनि'' इति नप्रत्ययः स्त्रियां गौरादिपाठात् ( द्रोणी द्रोणस्य गोत्रापत्यं द्रौणायनः द्रौणिः ) "द्रौणपर्वतजीवन्तादन्यतरस्याम्'' इति फक् तदभावे "अत इञ्'' ( द्रोणं पचतीति द्रौणः, द्रौणिकः ) "तत् पचतीति द्रीणादण् च'' इति अण्ठकौ ( द्विद्रोणेन धान्यं क्रीणाति ) तृतीयाविधाने [ प्रकृत्यादिभ्य उपसंख्यानम् ] इति तृतीया 926

दु
 
द्रु
 
गतौ
 - दवति दुन्योरनुपसर्गे (31142) णः दावो वनाग्निः ॠदोरप् (3357) दवः समि युद्रुदुवः (3323) घञ्- संदावः दुतनिभ्यां दीर्घश्च (उ0 390) दूतः द्रवति द्रवः द्रुतः बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः (1386) इति णेः परस्मैपदम्-द्रावयति कृसृभृवृ (7213) इति नेट्-दुद्रोथ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3148) अदुद्रुवत् स्रवतिश्रृणोति (7481) इत्यभ्यासस्य ओरित्त्वम् दिद्रावयिषति, दुद्रावयिषति, अदिद्रवत्, अदुद्रवत् प्रे द्रुस्तु (3327) इति प्रद्रावः समि युद्रु (3323) इति सन्द्रावः उदि श्रयति (3349) इत्युद्द्रावः प्रे लपसृद्रुमथ (32145) इति प्रद्रावी डुप्रकरणे (22180 वा0) मितद्रुः द्रुस्तरुः द्रुमः हरिमितयोर्द्रुवः (उ0 135) हरिद्रुः द्रुदक्षिभ्यामिनन् (उ0 250) द्रविणम् कॄवॄजॄसि (दश0 उ0 542) इति नः- द्रोणः वहिश्रि (उ0 451) इति निः द्रोणिः कृदिकारात् (गण 4145 सूत्रम्) इति ङीषि द्रोणी 914,915

दु
 
द्रु
 
गतौ
 - दवति । द्रवति । अदुद्रुवत् । ।949,950 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रवतिद्रवतःद्रवन्ति
मध्यममध्यमपुरुषःद्रवसिद्रवथःद्रवथ
उत्तमउत्तमपुरुषःद्रवामिद्रवावःद्रवामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदुद्रावदुद्रुवतुःदुद्रुवुः
मध्यममध्यमपुरुषःदुद्रोथदुद्रुवथुःदुद्रुव
उत्तमउत्तमपुरुषःदुद्राव/दुद्रवदुद्रुवदुद्रुम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रोताद्रोतारौद्रोतारः
मध्यममध्यमपुरुषःद्रोतासिद्रोतास्थःद्रोतास्थ
उत्तमउत्तमपुरुषःद्रोतास्मिद्रोतास्वःद्रोतास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रोष्यतिद्रोष्यतःद्रोष्यन्ति
मध्यममध्यमपुरुषःद्रोष्यसिद्रोष्यथःद्रोष्यथ
उत्तमउत्तमपुरुषःद्रोष्यामिद्रोष्यावःद्रोष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रवतु/द्रवतात्द्रवताम्द्रवन्तु
मध्यममध्यमपुरुषःद्रवतात्/द्रवद्रवतम्द्रवत
उत्तमउत्तमपुरुषःद्रवाणिद्रवावद्रवाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअद्रवत्अद्रवताम्अद्रवन्
मध्यममध्यमपुरुषःअद्रवःअद्रवतम्अद्रवत
उत्तमउत्तमपुरुषःअद्रवम्अद्रवावअद्रवाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रवेत्द्रवेताम्द्रवेयुः
मध्यममध्यमपुरुषःद्रवेःद्रवेतम्द्रवेत
उत्तमउत्तमपुरुषःद्रवेयम्द्रवेवद्रवेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रूयात्द्रूयास्ताम्द्रूयासुः
मध्यममध्यमपुरुषःद्रूयाःद्रूयास्तम्द्रूयास्त
उत्तमउत्तमपुरुषःद्रूयासम्द्रूयास्वद्रूयास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदुद्रुवत्अदुद्रुवताम्अदुद्रुवन्
मध्यममध्यमपुरुषःअदुद्रुवःअदुद्रुवतम्अदुद्रुवत
उत्तमउत्तमपुरुषःअदुद्रुवम्अदुद्रुवावअदुद्रुवाम
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअद्रोष्यत्अद्रोष्यताम्अद्रोष्यन्
मध्यममध्यमपुरुषःअद्रोष्यःअद्रोष्यतम्अद्रोष्यत
उत्तमउत्तमपुरुषःअद्रोष्यम्अद्रोष्यावअद्रोष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रूयतेद्रूयेतेद्रूयन्ते
मध्यममध्यमपुरुषःद्रूयसेद्रूयेथेद्रूयध्वे
उत्तमउत्तमपुरुषःद्रूयेद्रूयावहेद्रूयामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदुद्रुवेदुद्रुवातेदुद्रुविरे
मध्यममध्यमपुरुषःदुद्रुविषेदुद्रुवाथेदुद्रुविध्वे/दुद्रुविढ्वे
उत्तमउत्तमपुरुषःदुद्रुवेदुद्रुविवहेदुद्रुविमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रोता/द्राविताद्रोतारौ/द्रावितारौद्रोतारः/द्रावितारः
मध्यममध्यमपुरुषःद्रोतासे/द्रावितासेद्रोतासाथे/द्रावितासाथेद्रोताध्वे/द्राविताध्वे
उत्तमउत्तमपुरुषःद्रोताहे/द्राविताहेद्रोतास्वहे/द्रावितास्वहेद्रोतास्महे/द्रावितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रोष्यते/द्राविष्यतेद्रोष्येते/द्राविष्येतेद्रोष्यन्ते/द्राविष्यन्ते
मध्यममध्यमपुरुषःद्रोष्यसे/द्राविष्यसेद्रोष्येथे/द्राविष्येथेद्रोष्यध्वे/द्राविष्यध्वे
उत्तमउत्तमपुरुषःद्रोष्ये/द्राविष्येद्रोष्यावहे/द्राविष्यावहेद्रोष्यामहे/द्राविष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रूयताम्द्रूयेताम्द्रूयन्ताम्
मध्यममध्यमपुरुषःद्रूयस्वद्रूयेथाम्द्रूयध्वम्
उत्तमउत्तमपुरुषःद्रूयैद्रूयावहैद्रूयामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअद्रूयतअद्रूयेताम्अद्रूयन्त
मध्यममध्यमपुरुषःअद्रूयथाःअद्रूयेथाम्अद्रूयध्वम्
उत्तमउत्तमपुरुषःअद्रूयेअद्रूयावहिअद्रूयामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रूयेतद्रूयेयाताम्द्रूयेरन्
मध्यममध्यमपुरुषःद्रूयेथाःद्रूयेयाथाम्द्रूयेध्वम्
उत्तमउत्तमपुरुषःद्रूयेयद्रूयेवहिद्रूयेमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःद्रोषीष्ट/द्राविषीष्टद्रोषीयास्ताम्/द्राविषीयास्ताम्द्रोषीरन्/द्राविषीरन्
मध्यममध्यमपुरुषःद्रोषीष्ठाः/द्राविषीष्ठाःद्रोषीयास्थाम्/द्राविषीयास्थाम्द्रोषीढ्वम्/द्राविषीध्वम्/द्राविषीढ्वम्
उत्तमउत्तमपुरुषःद्रोषीय/द्राविषीयद्रोषीवहि/द्राविषीवहिद्रोषीमहि/द्राविषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअद्राविअद्रोषाताम्/अद्राविषाताम्अद्रोषत/अद्राविषत
मध्यममध्यमपुरुषःअद्रोष्ठाः/अद्राविष्ठाःअद्रोषाथाम्/अद्राविषाथाम्अद्रोढ्वम्/अद्राविध्वम्/अद्राविढ्वम्
उत्तमउत्तमपुरुषःअद्रोषि/अद्राविषिअद्रोष्वहि/अद्राविष्वहिअद्रोष्महि/अद्राविष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअद्रोष्यत/अद्राविष्यतअद्रोष्येताम्/अद्राविष्येताम्अद्रोष्यन्त/अद्राविष्यन्त
मध्यममध्यमपुरुषःअद्रोष्यथाः/अद्राविष्यथाःअद्रोष्येथाम्/अद्राविष्येथाम्अद्रोष्यध्वम्/अद्राविष्यध्वम्
उत्तमउत्तमपुरुषःअद्रोष्ये/अद्राविष्येअद्रोष्यावहि/अद्राविष्यावहिअद्रोष्यामहि/अद्राविष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि