मूलधातुः
द्रु॒
धातुः
द्रु
अर्थः
गतौ
गणः
भ्वादिः
पदि
परस्मैपदी
इट्
अनिट्
वृत्तयः
दु
द्रु
गतौ
( दवति दुदाव दुदुवतुः दुदोथ दुदविथ दुदुविव दोता ) इत्यादि पूर्ववत्, लिटि क्र्यादिनियमादिट्, थलि भारद्वाजनियमादिड्विकल्पः ( दवः ) पचाद्यच्"दुन्योरनुपसर्गे'' इति णविधौ दुनोतिरेव वृत्तौ गृहीतः पदमञ्जर्यां नयतिना साहचर्यात् सानुबन्धकस्य दुनोतेरिह ग्रहणमिति ( संदावः ) "समि युद्रुदुवः'' इति घञ् ( दूनः ) "ल्वादिभ्यः'' इत्यत्र "दुग्वोर्दीर्घश्च'इति वचनान्निष्ठानत्वं दीर्घत्वं च ( दूतः ) "दुतनिभ्यां दार्घश्च'' इति तन् दीर्घश्च दूतस्य भावकर्मणी ( दूत्यम् ) "दूतपवणिग्भ्यां चेष्यत'' इति यः द्रुञ् उपताप इति स्वादौ ( द्रवति दुद्राव दुद्रुवतुः दुद्रोथ दुद्रुव) क्रादिपाठादनिट्त्वम् ननु "स्रुद्रुस्तुश्रुवां'' निषेधस्य थलोऽन्यत्र चरितार्थत्वात् थलि भारद्वाजनियमाद्विकल्पः स्यात् न चैवं शक्यते वक्तुं स्वादिव्यतिरिक्तानां ग्रहणं नियमार्थमिति, स्वादीनां तु भारद्वाजनियमप्राप्तस्यैवेटो निषेधार्थमिति एवं हि क्रादिनियमात् थलोऽन्यत्र नित्यमिट् स्यात् एवं तर्हि स्वादीनां ग्रहणं यः क्रादिनियमात् इट् प्राप्तो यश्चापि भारद्वाजनियमात् तयोर्द्वयोर्निषेधार्थं भविष्यति न च मन्तव्यं येन नाप्राप्तिन्यायेन क्रादिनियमप्राप्तस्यैवेटोनिषेधो युक्त इति पुरस्तात् प्रतिषेधकाण्डारम्भादुभयोर्निषेध इति वृत्तावुक्तत्वात् अथ वा सर्वेषां नियमार्थत्वेऽपि न दोषः अनेन नियमेन यः क्रादिव्यतिरिक्तानां नित्यमिट् प्राप्तः सः "अचस्तास्वत्'' इति निषिध्यते यत्र चायं निषेधस्तत्रैव भारद्वाजनियम इत्यर्थादस्य नियमस्य क्राद्यष्टकव्यतिरिक्तविषयत्वलाभात्( द्रोता द्रोष्यति ) इत्यादि पूर्ववत् लुङि "णिश्रिद्रुस्रुभ्यः'' इति चङि ( अदुद्रुवत् ) लघूपधगुणादन्तरङ्गत्वादुत्वादुवङित्युक्तं, ( दुद्रूषति दोद्रूयते दोद्रोति द्रावयति अदुद्रवत् अदिद्रवत् ) "श्रवतिशृणोतिद्रवति''इत्यभ्यासस्येत्वम् "बुधयुध'' इत्यादिना नित्यं परस्मैपदम् ( सन्द्रावः ) "समि युद्रुदुवः" इति घञ् (उद्द्रावः)"उदि श्रयति'' इत्यादिना घञ् ( प्रद्रावः ) "प्रे द्रुस्तु स्रुवः'' इति घञ् (हरिद्रुः मितद्रुः शतद्रुः) [ द्रुप्रकरणे मितद्रवादिभ्य उपसंख्यानम् ] इति द्रुः हरिद्रुणा प्रोक्तं छन्दोऽधीते ( हारिद्रविणः ) "कलापिवैशम्पायनान्तेवासिभ्यश्च'' इति प्रोक्तार्थे णिनिः तदन्तात् "छन्दोब्राह्मणानि'' इति नियमादध्येतृवेदितृप्रत्ययान्तमेवेत्युक्तं, तस्याणः "प्रोक्ताल्लुक्'' इति लुक् कालाप्यन्तेवासिनश्च हरिद्ररेषां प्रथमस्ततश्छगलितुम्बुरू उलपेन चतुर्थेन कालापक्रमिहोच्यते
वइत्युक्ताः ( द्रविणम् ) "द्रुदक्षिभ्यामिनन्'' इति इनन् ( द्रोणः ) परिमाणादिः "द्रुजुसिपण्यनि'' इति नप्रत्ययः स्त्रियां गौरादिपाठात् ( द्रोणी द्रोणस्य गोत्रापत्यं द्रौणायनः द्रौणिः ) "द्रौणपर्वतजीवन्तादन्यतरस्याम्'' इति फक् तदभावे "अत इञ्'' ( द्रोणं पचतीति द्रौणः, द्रौणिकः ) "तत् पचतीति द्रीणादण् च'' इति अण्ठकौ ( द्विद्रोणेन धान्यं क्रीणाति ) तृतीयाविधाने [ प्रकृत्यादिभ्य उपसंख्यानम् ] इति तृतीया 926
दु
द्रु
गतौ
- दवति दुन्योरनुपसर्गे (31142) णः दावो वनाग्निः ॠदोरप् (3357) दवः समि युद्रुदुवः (3323) घञ्- संदावः दुतनिभ्यां दीर्घश्च (उ0 390) दूतः द्रवति द्रवः द्रुतः बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः (1386) इति णेः परस्मैपदम्-द्रावयति कृसृभृवृ (7213) इति नेट्-दुद्रोथ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3148) अदुद्रुवत् स्रवतिश्रृणोति (7481) इत्यभ्यासस्य ओरित्त्वम् दिद्रावयिषति, दुद्रावयिषति, अदिद्रवत्, अदुद्रवत् प्रे द्रुस्तु (3327) इति प्रद्रावः समि युद्रु (3323) इति सन्द्रावः उदि श्रयति (3349) इत्युद्द्रावः प्रे लपसृद्रुमथ (32145) इति प्रद्रावी डुप्रकरणे (22180 वा0) मितद्रुः द्रुस्तरुः द्रुमः हरिमितयोर्द्रुवः (उ0 135) हरिद्रुः द्रुदक्षिभ्यामिनन् (उ0 250) द्रविणम् कॄवॄजॄसि (दश0 उ0 542) इति नः- द्रोणः वहिश्रि (उ0 451) इति निः द्रोणिः कृदिकारात् (गण 4145 सूत्रम्) इति ङीषि द्रोणी 914,915
दु
द्रु
गतौ
- दवति । द्रवति । अदुद्रुवत् । ।949,950 ।।
तिङन्त-रूपाणि
लट् (वर्तमान)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रवति | द्रवतः | द्रवन्ति |
मध्यममध्यमपुरुषः | द्रवसि | द्रवथः | द्रवथ |
उत्तमउत्तमपुरुषः | द्रवामि | द्रवावः | द्रवामः |
लिट् (परोक्ष)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दुद्राव | दुद्रुवतुः | दुद्रुवुः |
मध्यममध्यमपुरुषः | दुद्रोथ | दुद्रुवथुः | दुद्रुव |
उत्तमउत्तमपुरुषः | दुद्राव/दुद्रव | दुद्रुव | दुद्रुम |
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रोता | द्रोतारौ | द्रोतारः |
मध्यममध्यमपुरुषः | द्रोतासि | द्रोतास्थः | द्रोतास्थ |
उत्तमउत्तमपुरुषः | द्रोतास्मि | द्रोतास्वः | द्रोतास्मः |
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रोष्यति | द्रोष्यतः | द्रोष्यन्ति |
मध्यममध्यमपुरुषः | द्रोष्यसि | द्रोष्यथः | द्रोष्यथ |
उत्तमउत्तमपुरुषः | द्रोष्यामि | द्रोष्यावः | द्रोष्यामः |
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रवतु/द्रवतात् | द्रवताम् | द्रवन्तु |
मध्यममध्यमपुरुषः | द्रवतात्/द्रव | द्रवतम् | द्रवत |
उत्तमउत्तमपुरुषः | द्रवाणि | द्रवाव | द्रवाम |
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अद्रवत् | अद्रवताम् | अद्रवन् |
मध्यममध्यमपुरुषः | अद्रवः | अद्रवतम् | अद्रवत |
उत्तमउत्तमपुरुषः | अद्रवम् | अद्रवाव | अद्रवाम |
विधिलिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रवेत् | द्रवेताम् | द्रवेयुः |
मध्यममध्यमपुरुषः | द्रवेः | द्रवेतम् | द्रवेत |
उत्तमउत्तमपुरुषः | द्रवेयम् | द्रवेव | द्रवेम |
आशीर्लिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रूयात् | द्रूयास्ताम् | द्रूयासुः |
मध्यममध्यमपुरुषः | द्रूयाः | द्रूयास्तम् | द्रूयास्त |
उत्तमउत्तमपुरुषः | द्रूयासम् | द्रूयास्व | द्रूयास्म |
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अदुद्रुवत् | अदुद्रुवताम् | अदुद्रुवन् |
मध्यममध्यमपुरुषः | अदुद्रुवः | अदुद्रुवतम् | अदुद्रुवत |
उत्तमउत्तमपुरुषः | अदुद्रुवम् | अदुद्रुवाव | अदुद्रुवाम |
लृङ् (भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अद्रोष्यत् | अद्रोष्यताम् | अद्रोष्यन् |
मध्यममध्यमपुरुषः | अद्रोष्यः | अद्रोष्यतम् | अद्रोष्यत |
उत्तमउत्तमपुरुषः | अद्रोष्यम् | अद्रोष्याव | अद्रोष्याम |
लट् (वर्तमान)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रूयते | द्रूयेते | द्रूयन्ते |
मध्यममध्यमपुरुषः | द्रूयसे | द्रूयेथे | द्रूयध्वे |
उत्तमउत्तमपुरुषः | द्रूये | द्रूयावहे | द्रूयामहे |
लिट् (परोक्ष)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दुद्रुवे | दुद्रुवाते | दुद्रुविरे |
मध्यममध्यमपुरुषः | दुद्रुविषे | दुद्रुवाथे | दुद्रुविध्वे/दुद्रुविढ्वे |
उत्तमउत्तमपुरुषः | दुद्रुवे | दुद्रुविवहे | दुद्रुविमहे |
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रोता/द्राविता | द्रोतारौ/द्रावितारौ | द्रोतारः/द्रावितारः |
मध्यममध्यमपुरुषः | द्रोतासे/द्रावितासे | द्रोतासाथे/द्रावितासाथे | द्रोताध्वे/द्राविताध्वे |
उत्तमउत्तमपुरुषः | द्रोताहे/द्राविताहे | द्रोतास्वहे/द्रावितास्वहे | द्रोतास्महे/द्रावितास्महे |
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रोष्यते/द्राविष्यते | द्रोष्येते/द्राविष्येते | द्रोष्यन्ते/द्राविष्यन्ते |
मध्यममध्यमपुरुषः | द्रोष्यसे/द्राविष्यसे | द्रोष्येथे/द्राविष्येथे | द्रोष्यध्वे/द्राविष्यध्वे |
उत्तमउत्तमपुरुषः | द्रोष्ये/द्राविष्ये | द्रोष्यावहे/द्राविष्यावहे | द्रोष्यामहे/द्राविष्यामहे |
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रूयताम् | द्रूयेताम् | द्रूयन्ताम् |
मध्यममध्यमपुरुषः | द्रूयस्व | द्रूयेथाम् | द्रूयध्वम् |
उत्तमउत्तमपुरुषः | द्रूयै | द्रूयावहै | द्रूयामहै |
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अद्रूयत | अद्रूयेताम् | अद्रूयन्त |
मध्यममध्यमपुरुषः | अद्रूयथाः | अद्रूयेथाम् | अद्रूयध्वम् |
उत्तमउत्तमपुरुषः | अद्रूये | अद्रूयावहि | अद्रूयामहि |
विधिलिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रूयेत | द्रूयेयाताम् | द्रूयेरन् |
मध्यममध्यमपुरुषः | द्रूयेथाः | द्रूयेयाथाम् | द्रूयेध्वम् |
उत्तमउत्तमपुरुषः | द्रूयेय | द्रूयेवहि | द्रूयेमहि |
आशीर्लिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | द्रोषीष्ट/द्राविषीष्ट | द्रोषीयास्ताम्/द्राविषीयास्ताम् | द्रोषीरन्/द्राविषीरन् |
मध्यममध्यमपुरुषः | द्रोषीष्ठाः/द्राविषीष्ठाः | द्रोषीयास्थाम्/द्राविषीयास्थाम् | द्रोषीढ्वम्/द्राविषीध्वम्/द्राविषीढ्वम् |
उत्तमउत्तमपुरुषः | द्रोषीय/द्राविषीय | द्रोषीवहि/द्राविषीवहि | द्रोषीमहि/द्राविषीमहि |
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अद्रावि | अद्रोषाताम्/अद्राविषाताम् | अद्रोषत/अद्राविषत |
मध्यममध्यमपुरुषः | अद्रोष्ठाः/अद्राविष्ठाः | अद्रोषाथाम्/अद्राविषाथाम् | अद्रोढ्वम्/अद्राविध्वम्/अद्राविढ्वम् |
उत्तमउत्तमपुरुषः | अद्रोषि/अद्राविषि | अद्रोष्वहि/अद्राविष्वहि | अद्रोष्महि/अद्राविष्महि |
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अद्रोष्यत/अद्राविष्यत | अद्रोष्येताम्/अद्राविष्येताम् | अद्रोष्यन्त/अद्राविष्यन्त |
मध्यममध्यमपुरुषः | अद्रोष्यथाः/अद्राविष्यथाः | अद्रोष्येथाम्/अद्राविष्येथाम् | अद्रोष्यध्वम्/अद्राविष्यध्वम् |
उत्तमउत्तमपुरुषः | अद्रोष्ये/अद्राविष्ये | अद्रोष्यावहि/अद्राविष्यावहि | अद्रोष्यामहि/अद्राविष्यामहि |