मूलधातुः
य॒जँ॑
धातुः
यज्
अर्थः
देवपूजायाम्
गणः
भ्वादिः
पदि
उभयपदी
इट्
अनिट्
वृत्तयः
यज
देवपूजा,सङ्गतिकरण,दानेषु
( यजति इयाज ईजतुः इयजिथ इयष्ठ ईजिव ) क्रादिनियमादिट् थलि भारद्वाजनियमादिड्विकल्पः इडभावे झल्परत्वात् "व्रश्च'' इत्यादिना षत्वम् किति "वचिस्वपियजादीनां किति'' इति सम्प्रसारणे पुनः प्रसङ्गविज्ञानाद्द्विर्वचनमिति लिट्यभ्यासस्योभयेषाम्इति वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणम् अत्राधिकारादेवोभयेषामिति सिद्धे पुनस्तत्करणम् विध्यत्यादौ परमपि हलादिशेषं बाधित्वा सम्प्रसारणं यथा स्यादिति ( यष्टा यक्ष्यति यजतु अयजत् यजेत् ) आशिषि कित्त्वात्सम्प्रसारणे (इज्यात् अयाक्षीत् अयाष्टाम् यजते ईजे यष्टासे यक्ष्यते यजताम् अयजत यजेत यक्षीष्ट अयष्ट अयक्षाताम् यियक्षति यियक्षते यायज्यते यायष्टि याजयति अयीयजत् इज्यते) यकि संप्रसारणे ऐज्यतेत्यत्र लङ्गमङ्गं वापेक्षमाणादडागमादन्तरङ्गत्वात्पूर्वं लादेशः कृते च लादेशे नित्यत्वादटः पूर्वे यगटोरुभयोरपिकृताकृतप्रसङ्गित्वाविशेषेण यकि कृते तदन्तस्याङ्गस्य अकृते तु केवलस्येति शब्दान्तरप्राप्त्या अटोऽनित्यत्वं, कृते च यकि नित्यत्वात्सम्प्रसारणे पश्चादजादित्वादाडागमः नन्वत्राटः प्राप्तिराटा बाध्यते न तु संप्रसारणेनैवेति "यस्य च लक्षणान्तरेण निमित्तं व्याहन्यते न तदनित्यम्'इति अट्कथमनित्यः अत्र हरदत्तः-"यस्य च लक्षणान्तरेण' इति न्यायोऽनित्यत्वादिह नाश्रीयत इति, यद्वा सम्प्रसारणं सम्प्रारणाश्रयं च बलवदिति अटः पूर्वमेव सम्प्रसारणं भविष्यति, अथ वा "परित्यज्यापवादविषयमुत्सर्गेऽभिनिविशत'इत्याट् पश्चाद्भविष्यतीत्यडागमो नैवात्र प्रसजति ( याज्यं )ण्यति "यजयाच''इति कुत्वनिषेधः (यागः) घञि "चजोः कुघिण्ण्यतोः'' इति कुत्वं, सोमेनेष्टवान् ( सोमयाजी ) "करणे यजः'' इति करणवाचिन्युपपदे भूते णिनिः (यज्वा) "सुयजोर्ङ्वनिप्''इति भूते ङ्वनिप्, (यजमानः) "पूङ्यजोः शानन्'' इति शानन्, यजमानकम्म याजमानं, युवादित्वादण् (यायजूकः) "यजजपदशां यङः'' इति यङन्तादूकः प्रत्ययः अल्लोपयलोपौ च (इष्टिः) "श्रुयजिस्तुभ्यः करणे'' इति क्तिन् ( इज्या ) "व्रजयजोर्भावे क्यप्'' इति क्यप् ( यज्ञः ) "यजयाच'' इति नड्प्रत्ययः, कुत्वनिषेधः यज्ञविद्यामधीते वेद वा (याज्ञविधिकः) "क्रतूक्थादिसूत्रान्ताट्ठक्'' इति उक्थादिपाठाट्ठक् याज्ञिकानां धर्म्म आम्नायो वा ( याज्ञिक्यम् )"छन्दोगोक्थिकयाज्ञिकबह्वचनटाञ्ञ्यः'' इति षष्ठ्यन्ताद्धर्म्माम्नाययोर्ञ्यः यज्ञमर्हति यज्ञियो (यजमानः) "यज्ञत्विग्भ्यां घकञौ" इति द्वियीयान्तादर्हतीत्यर्थ घः यज्ञकर्मार्हति यज्ञिय ऋत्विक् [ यज्ञऋत्विग्भ्यां तत्कर्मार्हतीति चोपसंख्यानम् ] इति घः (ऋत्विक्) ऋतौ यजति ऋतुं यजति ऋतुप्रयुक्तो वा यजतीति "ऋत्विक्'' आदिना क्विनि निपातितः नवयज्ञोऽस्मिन्वर्त्तते ( नावयज्ञिकः ) [ तदस्मिन्वर्त्तत इति नवयज्ञादिभ्य उपसंख्यानम् ] इति ठक् एवं पाकयज्ञिकः इष्टमनेन ( इष्टी ) "इष्टादिभ्यश्च'' इति प्रथमान्तात्तृतीयार्थे इनिः ( यजुः ) "अर्तिषुयपि''इत्यादिनोसिप्रत्ययः (ऋग्यजुषम्) "अचतुर'' इत्यादिना द्वन्द्वेऽजन्तो निपात्यते ( यद् ) "यजियमितनिभ्यो डित्'' इत्यदिप्रत्यये डित्त्वाट्टिलोपः त्यच्छब्दवत्सर्वनामकार्यं त्यदादिकार्यं च यस्मिन्काले ( यदा ) "सर्वैकान्य'' इत्यादिना दाप्रत्ययः ''प्राग्दिशो विभक्तिः''इति विभक्तित्वात्त्यदाद्यत्वम् यस्मिन्काले ( यर्हि ) "अनद्यतेन र्हिल्''पूर्ववद्विभक्तित्वात्त्यदाद्यत्वम् यत्परिमाणमस्य ( यावान् ) "यत्तदेतेभ्यः परिमाणे वतुप्'' इतिपरिमाणोपाधिकात्प्रथमान्तादस्येत्यर्थे वतुप् अर्थादिह षष्ठ्यर्थः परिमाणी "आ सर्वनाम्नः'' इति दृग्दृशवतुषु परेष्वित्याकारः सौ "अत्त्वसन्तस्य'' इति दीर्घः "उगिदचाम्'' इति नुम् हल्ङयादिसंयोगान्तलोपौ "उगितश्च'' इति ङीपि यावती "बहुगणवतुडति संख्या'' इति संख्यात्वात् यावतां पूरणइति विगृह्य "तस्य पूरणे डट्'' इति षष्ठ्यन्तात्संख्याशब्दात्पूरणे डटि कृते "वतारिथुक्'' इति इथुगागमः यावतिथः यतरो भवतो देवदत्तः स समागच्छतु "किंयत्तदो निर्द्धरणे द्वयोरेकस्य डतरज्'' इति द्वयोर्मध्ये जातिक्रियासञ्ज्ञाभिरेकस्य निर्द्धारणे पृथक्करणे गम्यमाने स्वार्थ डतरच् महाविभाषया विकल्पनाद्यो भवतोरित्यपि भवति यतमो भवतां ब्राह्मणः स आगच्छतु "वा बहूनां जातिपरिप्रश्ने डतमच्'' जातिश्च परिप्रश्नश्च जातिपरिप्रश्नं समाहारद्वन्द्वस्तद्विषयेभ्यः "किंयत्तद्भ्यो बहूनामेकस्य निर्द्धारणे वा डतमच्'' इति डतमच् अत्र जातिग्रहणं सर्वैरपि सम्बध्यते परिप्रश्नग्रहणं तु यत्तदोरसम्भवात्किम एव वाग्रहणमकजर्थम् यको भवतां ब्राह्मण इति वाक्यं तु महाविभाषया भविष्यति डतरडतमेति सर्वादौ पाठादेतदन्तयोस्सर्वनामकार्यं पूर्ववत् नपुंसकाभ्यामनुपसर्जनाभ्यां डतरडतमाभ्यां परयोः स्वमोरमादेशापवादः "अद्ड्डतरादिभ्यः पञ्चभ्य''इत्यदडादेशे डित्त्वाट्टिलोपे च यतरत् यतमत् इति भवति, यद्ययं डिन्नस्यात्सोरदादेशे कृते"अतो गुणे''इति पररूपत्वं बाधित्वा प्रथमयोः पूर्वसवर्णदीर्घः स्यात्, अमादेशे तु स्थानिवद्भावेन"अमि पूर्वो"भविष्यतीति न दोषः एवं तर्हि पूर्वसूत्रादममनुवर्त्त्यसोरप्यमं कृत्वा "अडुततरादिभ्य'इति पञ्चम्याः षष्ठीं प्रकल्प्य द्वयोरमोः स्थानेऽदादेशः कार्यः किं डकारेण, किं चैवमकारेणापि नार्थः, दकार एव तु विधेयः, स च "आदेः परस्य''इत्यमोऽकारस्य भविष्यति मकारस्य च संयोगान्तलोपे कतरत् कतमदितीष्टं सेत्स्यति सत्यं सिध्यति हे कतरदित्यादौ हे कुण्डेत्यादिवत् "एङ्ह्रस्वात्'' इति सम्बुद्धिसम्बन्धिनो हलो विधीयमानो लोपः स्यात्तस्माडुकारोकारवांश्च कर्त्तव्यः (यका) "प्रत्ययस्थात्'' इतीत्वं "न यासयोः''इति निषिध्यते (यथा) यः प्रकारः, "प्रकारवचने थाल्''इति थाल् प्रत्ययः यथायथम् यो य आत्मा यत्तदात्मीयमिति वाक्यार्थः "यथास्वे यथायथम्'' इति यथाशब्दस्य द्विर्वचनं नपुंसकत्वं चोक्तेऽर्थे निपात्यते (आयथातथ्यम् अयाथायथ्यम् आयथापुर्यम् अयाथापुर्यम् ) यथातथातथापुरयोः शब्दयोरव्ययीभावे नञा समासे ब्राह्मणादिपाठात् ष्यञि "यथातथयथापुरयोः पर्यायेण'' इति, पूर्वोत्तरपदयोः पर्यायेण वृद्धिः भाष्ये तु अयथातथाभाव अयथापुराभाव इति विगृह्यते तत्र "सुप्सुपा''इति समासो द्रष्टव्यः 982
यज
देवपूजा,संगतिकरण,दानेषु
- यजते, यजति वचिस्वपियजादीनां किति (61 15) सम्प्रसारणम् -इज्यते, इष्टः, इष्टिः लिट्यभ्यासस्योभयेषाम् (6117) इयाज यजयाचरुच (73 66 इति कुत्वं नास्ति-याज्यम् प्रयाजानुयाजौ यज्ञाङ्गे (7362) अन्यत्र प्रयागः, अनुयागः करणे यजः (3285) णिनिः अग्निष्टोमयाजी सुयजोर्ङ्वनिप् (32103) यज्वा पूङ्यजोः शानन् (32128) यजमानः ऋतौ यजति (द्र 3259) ऋत्विक् यजजपदशां यङः (32166) इत्यूकः यायजूकः यजयाच (3290) इति नङ्-यज्ञः व्रजयजोर्भावे क्यप् (3398) इज्या उणादौ यष्टिः अर्तिपॄवपि (उ0 2118) इत्युस् यजुः काठकम् 972
यज
देवपूजा,सङ्गतिकरण,दानेषु
- यजति । यजते । इज्यते । इयाज । ईजे । ईजतुः । ईजाते । यष्टा । अयाक्षीत् । अयष्ट । यागः । इष्टिः । इज्या । अग्निष्टोमयाजी । यज्ञः । ऋत्विक् । इष्टम् । इष्ट्वा ।। 1010 ।।
तिङन्त-रूपाणि
लट् (वर्तमान)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यजति | यजतः | यजन्ति |
मध्यममध्यमपुरुषः | यजसि | यजथः | यजथ |
उत्तमउत्तमपुरुषः | यजामि | यजावः | यजामः |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यजते | यजेते | यजन्ते |
मध्यममध्यमपुरुषः | यजसे | यजेथे | यजध्वे |
उत्तमउत्तमपुरुषः | यजे | यजावहे | यजामहे |
लिट् (परोक्ष)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | इयाज | ईजतुः | ईजुः |
मध्यममध्यमपुरुषः | इयष्ठ/इयजिथ | ईजथुः | ईज |
उत्तमउत्तमपुरुषः | इयाज/इयज | ईजिव | ईजिम |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | ईजे | ईजाते | ईजिरे |
मध्यममध्यमपुरुषः | ईजिषे | ईजाथे | ईजिध्वे |
उत्तमउत्तमपुरुषः | ईजे | ईजिवहे | ईजिमहे |
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यष्टा | यष्टारौ | यष्टारः |
मध्यममध्यमपुरुषः | यष्टासि | यष्टास्थः | यष्टास्थ |
उत्तमउत्तमपुरुषः | यष्टास्मि | यष्टास्वः | यष्टास्मः |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यष्टा | यष्टारौ | यष्टारः |
मध्यममध्यमपुरुषः | यष्टासे | यष्टासाथे | यष्टाध्वे |
उत्तमउत्तमपुरुषः | यष्टाहे | यष्टास्वहे | यष्टास्महे |
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यक्ष्यति | यक्ष्यतः | यक्ष्यन्ति |
मध्यममध्यमपुरुषः | यक्ष्यसि | यक्ष्यथः | यक्ष्यथ |
उत्तमउत्तमपुरुषः | यक्ष्यामि | यक्ष्यावः | यक्ष्यामः |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यक्ष्यते | यक्ष्येते | यक्ष्यन्ते |
मध्यममध्यमपुरुषः | यक्ष्यसे | यक्ष्येथे | यक्ष्यध्वे |
उत्तमउत्तमपुरुषः | यक्ष्ये | यक्ष्यावहे | यक्ष्यामहे |
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यजतु/यजतात् | यजताम् | यजन्तु |
मध्यममध्यमपुरुषः | यजतात्/यज | यजतम् | यजत |
उत्तमउत्तमपुरुषः | यजानि | यजाव | यजाम |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यजताम् | यजेताम् | यजन्ताम् |
मध्यममध्यमपुरुषः | यजस्व | यजेथाम् | यजध्वम् |
उत्तमउत्तमपुरुषः | यजै | यजावहै | यजामहै |
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयजत् | अयजताम् | अयजन् |
मध्यममध्यमपुरुषः | अयजः | अयजतम् | अयजत |
उत्तमउत्तमपुरुषः | अयजम् | अयजाव | अयजाम |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयजत | अयजेताम् | अयजन्त |
मध्यममध्यमपुरुषः | अयजथाः | अयजेथाम् | अयजध्वम् |
उत्तमउत्तमपुरुषः | अयजे | अयजावहि | अयजामहि |
विधिलिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यजेत् | यजेताम् | यजेयुः |
मध्यममध्यमपुरुषः | यजेः | यजेतम् | यजेत |
उत्तमउत्तमपुरुषः | यजेयम् | यजेव | यजेम |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यजेत | यजेयाताम् | यजेरन् |
मध्यममध्यमपुरुषः | यजेथाः | यजेयाथाम् | यजेध्वम् |
उत्तमउत्तमपुरुषः | यजेय | यजेवहि | यजेमहि |
आशीर्लिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | इज्यात् | इज्यास्ताम् | इज्यासुः |
मध्यममध्यमपुरुषः | इज्याः | इज्यास्तम् | इज्यास्त |
उत्तमउत्तमपुरुषः | इज्यासम् | इज्यास्व | इज्यास्म |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यक्षीष्ट | यक्षीयास्ताम् | यक्षीरन् |
मध्यममध्यमपुरुषः | यक्षीष्ठाः | यक्षीयास्थाम् | यक्षीध्वम् |
उत्तमउत्तमपुरुषः | यक्षीय | यक्षीवहि | यक्षीमहि |
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयाक्षीत् | अयाष्टाम् | अयाक्षुः |
मध्यममध्यमपुरुषः | अयाक्षीः | अयाष्टम् | अयाष्ट |
उत्तमउत्तमपुरुषः | अयाक्षम् | अयाक्ष्व | अयाक्ष्म |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयष्ट | अयक्षाताम् | अयक्षत |
मध्यममध्यमपुरुषः | अयष्ठाः | अयक्षाथाम् | अयड्ढ्वम् |
उत्तमउत्तमपुरुषः | अयक्षि | अयक्ष्वहि | अयक्ष्महि |
लृङ् (भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयक्ष्यत् | अयक्ष्यताम् | अयक्ष्यन् |
मध्यममध्यमपुरुषः | अयक्ष्यः | अयक्ष्यतम् | अयक्ष्यत |
उत्तमउत्तमपुरुषः | अयक्ष्यम् | अयक्ष्याव | अयक्ष्याम |
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयक्ष्यत | अयक्ष्येताम् | अयक्ष्यन्त |
मध्यममध्यमपुरुषः | अयक्ष्यथाः | अयक्ष्येथाम् | अयक्ष्यध्वम् |
उत्तमउत्तमपुरुषः | अयक्ष्ये | अयक्ष्यावहि | अयक्ष्यामहि |
लट् (वर्तमान)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | इज्यते | इज्येते | इज्यन्ते |
मध्यममध्यमपुरुषः | इज्यसे | इज्येथे | इज्यध्वे |
उत्तमउत्तमपुरुषः | इज्ये | इज्यावहे | इज्यामहे |
लिट् (परोक्ष)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | ईजे | ईजाते | ईजिरे |
मध्यममध्यमपुरुषः | ईजिषे | ईजाथे | ईजिध्वे |
उत्तमउत्तमपुरुषः | ईजे | ईजिवहे | ईजिमहे |
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यष्टा | यष्टारौ | यष्टारः |
मध्यममध्यमपुरुषः | यष्टासे | यष्टासाथे | यष्टाध्वे |
उत्तमउत्तमपुरुषः | यष्टाहे | यष्टास्वहे | यष्टास्महे |
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यक्ष्यते | यक्ष्येते | यक्ष्यन्ते |
मध्यममध्यमपुरुषः | यक्ष्यसे | यक्ष्येथे | यक्ष्यध्वे |
उत्तमउत्तमपुरुषः | यक्ष्ये | यक्ष्यावहे | यक्ष्यामहे |
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | इज्यताम् | इज्येताम् | इज्यन्ताम् |
मध्यममध्यमपुरुषः | इज्यस्व | इज्येथाम् | इज्यध्वम् |
उत्तमउत्तमपुरुषः | इज्यै | इज्यावहै | इज्यामहै |
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अइज्यत | अइज्येताम् | अइज्यन्त |
मध्यममध्यमपुरुषः | अइज्यथाः | अइज्येथाम् | अइज्यध्वम् |
उत्तमउत्तमपुरुषः | अइज्ये | अइज्यावहि | अइज्यामहि |
विधिलिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | इज्येत | इज्येयाताम् | इज्येरन् |
मध्यममध्यमपुरुषः | इज्येथाः | इज्येयाथाम् | इज्येध्वम् |
उत्तमउत्तमपुरुषः | इज्येय | इज्येवहि | इज्येमहि |
आशीर्लिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | यक्षीष्ट | यक्षीयास्ताम् | यक्षीरन् |
मध्यममध्यमपुरुषः | यक्षीष्ठाः | यक्षीयास्थाम् | यक्षीध्वम् |
उत्तमउत्तमपुरुषः | यक्षीय | यक्षीवहि | यक्षीमहि |
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयाजि | अयक्षाताम् | अयक्षत |
मध्यममध्यमपुरुषः | अयष्ठाः | अयक्षाथाम् | अयड्ढ्वम् |
उत्तमउत्तमपुरुषः | अयक्षि | अयक्ष्वहि | अयक्ष्महि |
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अयक्ष्यत | अयक्ष्येताम् | अयक्ष्यन्त |
मध्यममध्यमपुरुषः | अयक्ष्यथाः | अयक्ष्येथाम् | अयक्ष्यध्वम् |
उत्तमउत्तमपुरुषः | अयक्ष्ये | अयक्ष्यावहि | अयक्ष्यामहि |