क्षमूँ (क्षम्) सहने

मूलधातुः

क्षमूँ

धातुः

क्षम्

अर्थः

सहने

गणः

दिवादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

क्षमू
 
सहने
 क्षाम्यति चक्षाम, चक्षमतुः, चक्षमिथ, चक्षन्थ, चक्षमिव, चक्षण्व) "म्वोश्च'' इति नत्वे णत्वम् ( क्षमिता, क्षन्ता क्षमिष्यति, क्षंस्यति क्षाम्यतु अक्षाम्यत् क्षाम्येत्, क्षम्यात् अक्षमत् चिक्षमिषति, चिक्षंसति चङ्क्षम्यते चङ्क्षन्ति क्षमयति अचिक्षमत् क्षमी क्षन्त्वा, क्षमित्वा, ) ऊदित्त्वादिड्विकल्पे वलादौ (क्षान्तः, क्षान्तिः,) "यस्य विभाषा'' "तितुत्र'' इति वेण्णिषेधः ( क्षमा ) इति षितो भौवादिकस्य अमुमपिकेचित् षितं पठन्ति, तदसत् तथा च स्वामी केचिदत्रापि क्षमूषिति षितं पठन्ति, तदसत् क्षमू सहन इति सभ्या' इति वर्धमानोऽपि क्षमेर्दैवादिकस्याननुबन्धस्य क्षान्तिः स्यादेव' इति "अषितः क्षाम्यतेः क्षान्तिः क्षमूषः क्षमतेः क्षमा' इति देवपुरुषकारयोरपि 98

The dhatu is not found in this vritti.

क्षमू
 
सहने
 - क्षाम्यति क्षमिता क्षन्ता अक्षमत् क्षमित्वा क्षान्त्वा क्षान्तिः क्षमूष् सहन इति भौवादिकस्य दोषं क्षमते अक्षमिष्ट अक्षंस्त क्षमेति (23) 100

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षाम्यतिक्षाम्यतःक्षाम्यन्ति
मध्यममध्यमपुरुषःक्षाम्यसिक्षाम्यथःक्षाम्यथ
उत्तमउत्तमपुरुषःक्षाम्यामिक्षाम्यावःक्षाम्यामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचक्षामचक्षमतुःचक्षमुः
मध्यममध्यमपुरुषःचक्षन्थ/चक्षमिथचक्षमथुःचक्षम
उत्तमउत्तमपुरुषःचक्षाम/चक्षमचक्षण्व/चक्षमिवचक्षण्म/चक्षमिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षन्ता/क्षमिताक्षन्तारौ/क्षमितारौक्षन्तारः/क्षमितारः
मध्यममध्यमपुरुषःक्षन्तासि/क्षमितासिक्षन्तास्थः/क्षमितास्थःक्षन्तास्थ/क्षमितास्थ
उत्तमउत्तमपुरुषःक्षन्तास्मि/क्षमितास्मिक्षन्तास्वः/क्षमितास्वःक्षन्तास्मः/क्षमितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षंस्यति/क्षमिष्यतिक्षंस्यतः/क्षमिष्यतःक्षंस्यन्ति/क्षमिष्यन्ति
मध्यममध्यमपुरुषःक्षंस्यसि/क्षमिष्यसिक्षंस्यथः/क्षमिष्यथःक्षंस्यथ/क्षमिष्यथ
उत्तमउत्तमपुरुषःक्षंस्यामि/क्षमिष्यामिक्षंस्यावः/क्षमिष्यावःक्षंस्यामः/क्षमिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षाम्यतु/क्षाम्यतात्क्षाम्यताम्क्षाम्यन्तु
मध्यममध्यमपुरुषःक्षाम्यतात्/क्षाम्यक्षाम्यतम्क्षाम्यत
उत्तमउत्तमपुरुषःक्षाम्याणिक्षाम्यावक्षाम्याम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअक्षाम्यत्अक्षाम्यताम्अक्षाम्यन्
मध्यममध्यमपुरुषःअक्षाम्यःअक्षाम्यतम्अक्षाम्यत
उत्तमउत्तमपुरुषःअक्षाम्यम्अक्षाम्यावअक्षाम्याम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षाम्येत्क्षाम्येताम्क्षाम्येयुः
मध्यममध्यमपुरुषःक्षाम्येःक्षाम्येतम्क्षाम्येत
उत्तमउत्तमपुरुषःक्षाम्येयम्क्षाम्येवक्षाम्येम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षम्यात्क्षम्यास्ताम्क्षम्यासुः
मध्यममध्यमपुरुषःक्षम्याःक्षम्यास्तम्क्षम्यास्त
उत्तमउत्तमपुरुषःक्षम्यासम्क्षम्यास्वक्षम्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअक्षमत्अक्षमताम्अक्षमन्
मध्यममध्यमपुरुषःअक्षमःअक्षमतम्अक्षमत
उत्तमउत्तमपुरुषःअक्षमम्अक्षमावअक्षमाम
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअक्षंस्यत्/अक्षमिष्यत्अक्षंस्यताम्/अक्षमिष्यताम्अक्षंस्यन्/अक्षमिष्यन्
मध्यममध्यमपुरुषःअक्षंस्यः/अक्षमिष्यःअक्षंस्यतम्/अक्षमिष्यतम्अक्षंस्यत/अक्षमिष्यत
उत्तमउत्तमपुरुषःअक्षंस्यम्/अक्षमिष्यम्अक्षंस्याव/अक्षमिष्यावअक्षंस्याम/अक्षमिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षम्यतेक्षम्येतेक्षम्यन्ते
मध्यममध्यमपुरुषःक्षम्यसेक्षम्येथेक्षम्यध्वे
उत्तमउत्तमपुरुषःक्षम्येक्षम्यावहेक्षम्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचक्षमेचक्षमातेचक्षमिरे
मध्यममध्यमपुरुषःचक्षमिषेचक्षमाथेचक्षमिध्वे
उत्तमउत्तमपुरुषःचक्षमेचक्षमिवहेचक्षमिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षन्ता/क्षमिताक्षन्तारौ/क्षमितारौक्षन्तारः/क्षमितारः
मध्यममध्यमपुरुषःक्षन्तासे/क्षमितासेक्षन्तासाथे/क्षमितासाथेक्षन्ताध्वे/क्षमिताध्वे
उत्तमउत्तमपुरुषःक्षन्ताहे/क्षमिताहेक्षन्तास्वहे/क्षमितास्वहेक्षन्तास्महे/क्षमितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षंस्यते/क्षमिष्यतेक्षंस्येते/क्षमिष्येतेक्षंस्यन्ते/क्षमिष्यन्ते
मध्यममध्यमपुरुषःक्षंस्यसे/क्षमिष्यसेक्षंस्येथे/क्षमिष्येथेक्षंस्यध्वे/क्षमिष्यध्वे
उत्तमउत्तमपुरुषःक्षंस्ये/क्षमिष्येक्षंस्यावहे/क्षमिष्यावहेक्षंस्यामहे/क्षमिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षम्यताम्क्षम्येताम्क्षम्यन्ताम्
मध्यममध्यमपुरुषःक्षम्यस्वक्षम्येथाम्क्षम्यध्वम्
उत्तमउत्तमपुरुषःक्षम्यैक्षम्यावहैक्षम्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअक्षम्यतअक्षम्येताम्अक्षम्यन्त
मध्यममध्यमपुरुषःअक्षम्यथाःअक्षम्येथाम्अक्षम्यध्वम्
उत्तमउत्तमपुरुषःअक्षम्येअक्षम्यावहिअक्षम्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षम्येतक्षम्येयाताम्क्षम्येरन्
मध्यममध्यमपुरुषःक्षम्येथाःक्षम्येयाथाम्क्षम्येध्वम्
उत्तमउत्तमपुरुषःक्षम्येयक्षम्येवहिक्षम्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःक्षंसीष्ट/क्षमिषीष्टक्षंसीयास्ताम्/क्षमिषीयास्ताम्क्षंसीरन्/क्षमिषीरन्
मध्यममध्यमपुरुषःक्षंसीष्ठाः/क्षमिषीष्ठाःक्षंसीयास्थाम्/क्षमिषीयास्थाम्क्षंसीध्वम्/क्षमिषीध्वम्
उत्तमउत्तमपुरुषःक्षंसीय/क्षमिषीयक्षंसीवहि/क्षमिषीवहिक्षंसीमहि/क्षमिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअक्षमिअक्षंसाताम्/अक्षमिषाताम्अक्षंसत/अक्षमिषत
मध्यममध्यमपुरुषःअक्षंस्थाः/अक्षमिष्ठाःअक्षंसाथाम्/अक्षमिषाथाम्अक्षन्ध्वम्/अक्षमिध्वम्
उत्तमउत्तमपुरुषःअक्षंसि/अक्षमिषिअक्षंस्वहि/अक्षमिष्वहिअक्षंस्महि/अक्षमिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअक्षंस्यत/अक्षमिष्यतअक्षंस्येताम्/अक्षमिष्येताम्अक्षंस्यन्त/अक्षमिष्यन्त
मध्यममध्यमपुरुषःअक्षंस्यथाः/अक्षमिष्यथाःअक्षंस्येथाम्/अक्षमिष्येथाम्अक्षंस्यध्वम्/अक्षमिष्यध्वम्
उत्तमउत्तमपुरुषःअक्षंस्ये/अक्षमिष्येअक्षंस्यावहि/अक्षमिष्यावहिअक्षंस्यामहि/अक्षमिष्यामहि