वजँ (वज्) गतौ

मूलधातुः

वजँ

धातुः

वज्

अर्थः

गतौ

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

वज
 
व्रज
 
गतौ
 ( वजति ववाज ववजतुः वजितेत्यादि ) "न शसददवादिगुण'' इत्येत्वाभ्यासलोपनिषेधः ( अवजीत् अवाजीत् ) "अतो हलादे'' इति वा वृद्धिः ( वाजः वाज्यम् ) घञ्ण्यतौ "अजिव्रज्योश्च'' इति चकारेण कुत्वनिषेधः ( व्रजति ) इत्यादि लुङि"वदव्रज''इतिनित्या वृद्धिः ( अव्राजीदिति व्रज्या)"व्रजयजोर्भावे क्यप्'' इतिक्यप् व्रजः "गोचरसंचरवहव्रजव्यजापणनिगमाश्च'' इति अधिकरण घञन्तो निपातितः परिव्राटः परिव्राट् परौ व्रजेःषः पदान्तेइति क्विपि षत्वं दीर्घश्च एतौ चुरादावपि शुचादत्ता उदात्तेतः क्षिवर्जम् 250

वज
 
व्रज
 
गतौ
 - वजति वाजो वेगपक्षौ व्रजति, वव्राज वटव्रज (723) इति वृद्धिः-अव्राजीत् व्रजयजोर्भावे क्यप्-(3398) व्रज्या, परिव्रज्या गोचरादौ (द्र0 33119) व्रजः साधुः ण्यति (द्र0 31124) व्राज्यम् अजिव्रज्योश्च (7660) इति कुत्वाभावः क्विब् वचि (उ0 257) इति क्विब्दीर्घौ-परिव्राट्, व्रश्च (8236) इति षः परिव्राजकः चुरादौ वज मार्गसंस्कारगत्योः (1069) वाजयति 247, 248

वज
 
व्रज
 
गतौ
 - वजति । ववाज । एत्त्वाभ्यासलोपप्रतिषेधश्चास्य चान्द्रैरुदाहृतः । ववजतुः । ववजुः । अवजीत् । अवाजीत् । वाजः । व्रजति । वव्राज । अव्राजीत् । प्रव्रजितः । परिव्राट् । व्रजः । व्रज्या ।। 249, 250 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजतिवजतःवजन्ति
मध्यममध्यमपुरुषःवजसिवजथःवजथ
उत्तमउत्तमपुरुषःवजामिवजावःवजामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःववाजववजतुःववजुः
मध्यममध्यमपुरुषःववजिथववजथुःववज
उत्तमउत्तमपुरुषःववाज/ववजववजिवववजिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजितावजितारौवजितारः
मध्यममध्यमपुरुषःवजितासिवजितास्थःवजितास्थ
उत्तमउत्तमपुरुषःवजितास्मिवजितास्वःवजितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजिष्यतिवजिष्यतःवजिष्यन्ति
मध्यममध्यमपुरुषःवजिष्यसिवजिष्यथःवजिष्यथ
उत्तमउत्तमपुरुषःवजिष्यामिवजिष्यावःवजिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजतु/वजतात्वजताम्वजन्तु
मध्यममध्यमपुरुषःवजतात्/वजवजतम्वजत
उत्तमउत्तमपुरुषःवजानिवजाववजाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअवजत्अवजताम्अवजन्
मध्यममध्यमपुरुषःअवजःअवजतम्अवजत
उत्तमउत्तमपुरुषःअवजम्अवजावअवजाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजेत्वजेताम्वजेयुः
मध्यममध्यमपुरुषःवजेःवजेतम्वजेत
उत्तमउत्तमपुरुषःवजेयम्वजेववजेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवज्यात्वज्यास्ताम्वज्यासुः
मध्यममध्यमपुरुषःवज्याःवज्यास्तम्वज्यास्त
उत्तमउत्तमपुरुषःवज्यासम्वज्यास्ववज्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअवाजीत्/अवजीत्अवाजिष्टाम्/अवजिष्टाम्अवाजिषुः/अवजिषुः
मध्यममध्यमपुरुषःअवाजीः/अवजीःअवाजिष्टम्/अवजिष्टम्अवाजिष्ट/अवजिष्ट
उत्तमउत्तमपुरुषःअवाजिषम्/अवजिषम्अवाजिष्व/अवजिष्वअवाजिष्म/अवजिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअवजिष्यत्अवजिष्यताम्अवजिष्यन्
मध्यममध्यमपुरुषःअवजिष्यःअवजिष्यतम्अवजिष्यत
उत्तमउत्तमपुरुषःअवजिष्यम्अवजिष्यावअवजिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवज्यतेवज्येतेवज्यन्ते
मध्यममध्यमपुरुषःवज्यसेवज्येथेवज्यध्वे
उत्तमउत्तमपुरुषःवज्येवज्यावहेवज्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःववजेववजातेववजिरे
मध्यममध्यमपुरुषःववजिषेववजाथेववजिध्वे
उत्तमउत्तमपुरुषःववजेववजिवहेववजिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजितावजितारौवजितारः
मध्यममध्यमपुरुषःवजितासेवजितासाथेवजिताध्वे
उत्तमउत्तमपुरुषःवजिताहेवजितास्वहेवजितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजिष्यतेवजिष्येतेवजिष्यन्ते
मध्यममध्यमपुरुषःवजिष्यसेवजिष्येथेवजिष्यध्वे
उत्तमउत्तमपुरुषःवजिष्येवजिष्यावहेवजिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवज्यताम्वज्येताम्वज्यन्ताम्
मध्यममध्यमपुरुषःवज्यस्ववज्येथाम्वज्यध्वम्
उत्तमउत्तमपुरुषःवज्यैवज्यावहैवज्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअवज्यतअवज्येताम्अवज्यन्त
मध्यममध्यमपुरुषःअवज्यथाःअवज्येथाम्अवज्यध्वम्
उत्तमउत्तमपुरुषःअवज्येअवज्यावहिअवज्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवज्येतवज्येयाताम्वज्येरन्
मध्यममध्यमपुरुषःवज्येथाःवज्येयाथाम्वज्येध्वम्
उत्तमउत्तमपुरुषःवज्येयवज्येवहिवज्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःवजिषीष्टवजिषीयास्ताम्वजिषीरन्
मध्यममध्यमपुरुषःवजिषीष्ठाःवजिषीयास्थाम्वजिषीध्वम्
उत्तमउत्तमपुरुषःवजिषीयवजिषीवहिवजिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअवाजिअवजिषाताम्अवजिषत
मध्यममध्यमपुरुषःअवजिष्ठाःअवजिषाथाम्अवजिध्वम्
उत्तमउत्तमपुरुषःअवजिषिअवजिष्वहिअवजिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअवजिष्यतअवजिष्येताम्अवजिष्यन्त
मध्यममध्यमपुरुषःअवजिष्यथाःअवजिष्येथाम्अवजिष्यध्वम्
उत्तमउत्तमपुरुषःअवजिष्येअवजिष्यावहिअवजिष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि