कठँ (कठ्) मदे

मूलधातुः

कठँ

धातुः

कठ्

अर्थः

मदे

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

मठ
 
कठ
 
मद, निवासयोः
 अयं पाठो मैत्रेयस्य अन्येषां मठ मद निवासयोः कठ कृच्छ्रजीवनइति ( मठति कठति ) इत्यादि ( कठः) अच् कठेन प्रोक्तं च्छन्दः"कलापिवैशम्पायनान्तेवासिभ्यश्च" इति वैशम्पायनान्तेवासित्वाण्णिनिःतस्य "कठचरकाल्लुक्" इति लुक्"च्छन्दोब्राह्मणानि च तद्विषयाणि" इति नियमात् तदधीते तद्वेद'' इति अध्येतृवेदितृप्रत्ययान्त एव प्रयोगार्हः तस्य चाणः "प्रोक्ताद् लुक्'' इति लुक् तदेव कठेन प्रोक्तं छन्दोधीयमानोपि ( कठः कठिनम् ) औणादिक इन् वंशकठिने व्यवहरति ( वांशकठिनिकः "कठिनान्तप्रस्तारसंथानेषु व्यवहारति'' इति कठिनान्तादिभ्यः सप्तम्यन्तेभ्यो व्यवहरतीत्यर्थे ठगिति ठक् ( कठोरम् ) कठिचकिभ्यामोरजित्योरच् अनन्तरं मठ गताविति क्वचित्पठ्यते मैत्रेयादयस्तु न पठन्ति 329

The dhatu is not found in this vritti.

The dhatu is not found in this vritti.

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठतिकठतःकठन्ति
मध्यममध्यमपुरुषःकठसिकठथःकठथ
उत्तमउत्तमपुरुषःकठामिकठावःकठामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचकाठचकठतुःचकठुः
मध्यममध्यमपुरुषःचकठिथचकठथुःचकठ
उत्तमउत्तमपुरुषःचकाठ/चकठचकठिवचकठिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठिताकठितारौकठितारः
मध्यममध्यमपुरुषःकठितासिकठितास्थःकठितास्थ
उत्तमउत्तमपुरुषःकठितास्मिकठितास्वःकठितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठिष्यतिकठिष्यतःकठिष्यन्ति
मध्यममध्यमपुरुषःकठिष्यसिकठिष्यथःकठिष्यथ
उत्तमउत्तमपुरुषःकठिष्यामिकठिष्यावःकठिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठतु/कठतात्कठताम्कठन्तु
मध्यममध्यमपुरुषःकठतात्/कठकठतम्कठत
उत्तमउत्तमपुरुषःकठानिकठावकठाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकठत्अकठताम्अकठन्
मध्यममध्यमपुरुषःअकठःअकठतम्अकठत
उत्तमउत्तमपुरुषःअकठम्अकठावअकठाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठेत्कठेताम्कठेयुः
मध्यममध्यमपुरुषःकठेःकठेतम्कठेत
उत्तमउत्तमपुरुषःकठेयम्कठेवकठेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठ्यात्कठ्यास्ताम्कठ्यासुः
मध्यममध्यमपुरुषःकठ्याःकठ्यास्तम्कठ्यास्त
उत्तमउत्तमपुरुषःकठ्यासम्कठ्यास्वकठ्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकाठीत्/अकठीत्अकाठिष्टाम्/अकठिष्टाम्अकाठिषुः/अकठिषुः
मध्यममध्यमपुरुषःअकाठीः/अकठीःअकाठिष्टम्/अकठिष्टम्अकाठिष्ट/अकठिष्ट
उत्तमउत्तमपुरुषःअकाठिषम्/अकठिषम्अकाठिष्व/अकठिष्वअकाठिष्म/अकठिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकठिष्यत्अकठिष्यताम्अकठिष्यन्
मध्यममध्यमपुरुषःअकठिष्यःअकठिष्यतम्अकठिष्यत
उत्तमउत्तमपुरुषःअकठिष्यम्अकठिष्यावअकठिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठ्यतेकठ्येतेकठ्यन्ते
मध्यममध्यमपुरुषःकठ्यसेकठ्येथेकठ्यध्वे
उत्तमउत्तमपुरुषःकठ्येकठ्यावहेकठ्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचकठेचकठातेचकठिरे
मध्यममध्यमपुरुषःचकठिषेचकठाथेचकठिध्वे
उत्तमउत्तमपुरुषःचकठेचकठिवहेचकठिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठिताकठितारौकठितारः
मध्यममध्यमपुरुषःकठितासेकठितासाथेकठिताध्वे
उत्तमउत्तमपुरुषःकठिताहेकठितास्वहेकठितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठिष्यतेकठिष्येतेकठिष्यन्ते
मध्यममध्यमपुरुषःकठिष्यसेकठिष्येथेकठिष्यध्वे
उत्तमउत्तमपुरुषःकठिष्येकठिष्यावहेकठिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठ्यताम्कठ्येताम्कठ्यन्ताम्
मध्यममध्यमपुरुषःकठ्यस्वकठ्येथाम्कठ्यध्वम्
उत्तमउत्तमपुरुषःकठ्यैकठ्यावहैकठ्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकठ्यतअकठ्येताम्अकठ्यन्त
मध्यममध्यमपुरुषःअकठ्यथाःअकठ्येथाम्अकठ्यध्वम्
उत्तमउत्तमपुरुषःअकठ्येअकठ्यावहिअकठ्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठ्येतकठ्येयाताम्कठ्येरन्
मध्यममध्यमपुरुषःकठ्येथाःकठ्येयाथाम्कठ्येध्वम्
उत्तमउत्तमपुरुषःकठ्येयकठ्येवहिकठ्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःकठिषीष्टकठिषीयास्ताम्कठिषीरन्
मध्यममध्यमपुरुषःकठिषीष्ठाःकठिषीयास्थाम्कठिषीध्वम्
उत्तमउत्तमपुरुषःकठिषीयकठिषीवहिकठिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकाठिअकठिषाताम्अकठिषत
मध्यममध्यमपुरुषःअकठिष्ठाःअकठिषाथाम्अकठिध्वम्
उत्तमउत्तमपुरुषःअकठिषिअकठिष्वहिअकठिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअकठिष्यतअकठिष्येताम्अकठिष्यन्त
मध्यममध्यमपुरुषःअकठिष्यथाःअकठिष्येथाम्अकठिष्यध्वम्
उत्तमउत्तमपुरुषःअकठिष्येअकठिष्यावहिअकठिष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि