लडँ (लड्) विलासे

मूलधातुः

लडँ

धातुः

लड्

अर्थः

विलासे

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

लड
 
विलासे
 लडतीत्यादि जिह्वोन्मथने घटादौ अनन्तरे लल ईप्सायामिति क्वचित्पठ्यते तत् क्षीरस्वामिपुरुषकारादयो नानुमन्यते, यत् रलयोर्डलयोर्श्चैकत्व स्मरणात् ललयति ललनेत्याहुः लड उपसेवायामिति चुरादौ 355

लड
 
विलासे
 -लडति लडन्नपि दशन्नपि लडना ललना प्रमदा लाडयति लडयोरेकत्वाल् लालयति बालम् लल ईप्सायाम् (10135) वा ललितः परिललललने ललितम्? जिह्वोन्मथनयोः (1551) इति मित्-लडयति चुरादौ लड उपसेवायाम् (107) उपलाडयति 350

लड
 
विकाशे
 - लडति । ललति । लालयति । लालनम् । डलयोरैक्यात् ।। 360 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडतिलडतःलडन्ति
मध्यममध्यमपुरुषःलडसिलडथःलडथ
उत्तमउत्तमपुरुषःलडामिलडावःलडामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःललाडलेडतुःलेडुः
मध्यममध्यमपुरुषःलेडिथलेडथुःलेड
उत्तमउत्तमपुरुषःललाड/ललडलेडिवलेडिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडितालडितारौलडितारः
मध्यममध्यमपुरुषःलडितासिलडितास्थःलडितास्थ
उत्तमउत्तमपुरुषःलडितास्मिलडितास्वःलडितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडिष्यतिलडिष्यतःलडिष्यन्ति
मध्यममध्यमपुरुषःलडिष्यसिलडिष्यथःलडिष्यथ
उत्तमउत्तमपुरुषःलडिष्यामिलडिष्यावःलडिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडतु/लडतात्लडताम्लडन्तु
मध्यममध्यमपुरुषःलडतात्/लडलडतम्लडत
उत्तमउत्तमपुरुषःलडानिलडावलडाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअलडत्अलडताम्अलडन्
मध्यममध्यमपुरुषःअलडःअलडतम्अलडत
उत्तमउत्तमपुरुषःअलडम्अलडावअलडाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडेत्लडेताम्लडेयुः
मध्यममध्यमपुरुषःलडेःलडेतम्लडेत
उत्तमउत्तमपुरुषःलडेयम्लडेवलडेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलड्यात्लड्यास्ताम्लड्यासुः
मध्यममध्यमपुरुषःलड्याःलड्यास्तम्लड्यास्त
उत्तमउत्तमपुरुषःलड्यासम्लड्यास्वलड्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअलाडीत्/अलडीत्अलाडिष्टाम्/अलडिष्टाम्अलाडिषुः/अलडिषुः
मध्यममध्यमपुरुषःअलाडीः/अलडीःअलाडिष्टम्/अलडिष्टम्अलाडिष्ट/अलडिष्ट
उत्तमउत्तमपुरुषःअलाडिषम्/अलडिषम्अलाडिष्व/अलडिष्वअलाडिष्म/अलडिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअलडिष्यत्अलडिष्यताम्अलडिष्यन्
मध्यममध्यमपुरुषःअलडिष्यःअलडिष्यतम्अलडिष्यत
उत्तमउत्तमपुरुषःअलडिष्यम्अलडिष्यावअलडिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलड्यतेलड्येतेलड्यन्ते
मध्यममध्यमपुरुषःलड्यसेलड्येथेलड्यध्वे
उत्तमउत्तमपुरुषःलड्येलड्यावहेलड्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलेडेलेडातेलेडिरे
मध्यममध्यमपुरुषःलेडिषेलेडाथेलेडिध्वे
उत्तमउत्तमपुरुषःलेडेलेडिवहेलेडिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडितालडितारौलडितारः
मध्यममध्यमपुरुषःलडितासेलडितासाथेलडिताध्वे
उत्तमउत्तमपुरुषःलडिताहेलडितास्वहेलडितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडिष्यतेलडिष्येतेलडिष्यन्ते
मध्यममध्यमपुरुषःलडिष्यसेलडिष्येथेलडिष्यध्वे
उत्तमउत्तमपुरुषःलडिष्येलडिष्यावहेलडिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलड्यताम्लड्येताम्लड्यन्ताम्
मध्यममध्यमपुरुषःलड्यस्वलड्येथाम्लड्यध्वम्
उत्तमउत्तमपुरुषःलड्यैलड्यावहैलड्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअलड्यतअलड्येताम्अलड्यन्त
मध्यममध्यमपुरुषःअलड्यथाःअलड्येथाम्अलड्यध्वम्
उत्तमउत्तमपुरुषःअलड्येअलड्यावहिअलड्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलड्येतलड्येयाताम्लड्येरन्
मध्यममध्यमपुरुषःलड्येथाःलड्येयाथाम्लड्येध्वम्
उत्तमउत्तमपुरुषःलड्येयलड्येवहिलड्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःलडिषीष्टलडिषीयास्ताम्लडिषीरन्
मध्यममध्यमपुरुषःलडिषीष्ठाःलडिषीयास्थाम्लडिषीध्वम्
उत्तमउत्तमपुरुषःलडिषीयलडिषीवहिलडिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअलाडिअलडिषाताम्अलडिषत
मध्यममध्यमपुरुषःअलडिष्ठाःअलडिषाथाम्अलडिध्वम्
उत्तमउत्तमपुरुषःअलडिषिअलडिष्वहिअलडिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअलडिष्यतअलडिष्येताम्अलडिष्यन्त
मध्यममध्यमपुरुषःअलडिष्यथाःअलडिष्येथाम्अलडिष्यध्वम्
उत्तमउत्तमपुरुषःअलडिष्येअलडिष्यावहिअलडिष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि