तेवृँ॒ (तेव्) देवने

मूलधातुः

तेवृँ॒

धातुः

तेव्

अर्थः

देवने

गणः

भ्वादिः

पदि

आत्मनेपदी

इट्

सेट्

वृत्तयः

तेवृ
 
देवृ
 
देवने
 तेविता तेविष्यते तेवताम् अतेवत तेवेत तेविषीष्ट अतेविष्यत इत्यादि तितेविषते तेव्यते तेवयिति अतितेवत् ) ऋदित्वान्नोपधाह्रस्वः वकारान्तानामूठ्भाविनां भाषायां यङ्लुङ्गास्ति "च्छ्वोः शूट्'' इत्यत्र क्ङिद्ग्रहणानुवृत्त्यननुवृत्ती प्रस्तुत्य तत्र त्वेतावानेव विशेषः, अनुवर्त्तमाने क्ङिद्ग्रहणे छः षत्वं वक्तव्यमिति भाष्य उक्तत्वात् छः षत्वमित्यक्ङिति ज्ञलादौ षत्वार्थं "व्रश्चभ्रस्ज" इत्यत्र छप्रहणं कर्त्तव्यं क्ङिदधिकाराभावे तु ज्ञलादिमात्रे छः षत्वं शकारान्तत्वादेव सिद्धमित्यर्थः यदि च वकारान्तानामपि यङ्लुक् स्यात्तत्रापि कृङिद्ग्रहणानुवृत्तौ ऊठा न भाव्यमन्यदा तु भाव्यमिति विवशेषस्य विद्यमानत्वाद् तत्रैतावन् विशेष इत्यादि भाष्यं कथं संगच्छेत, स्पष्टं चैतत्तत्र कैयटे (देवत) "अर्तिकमिभूमिवाशिभ्यश्च'' इत्यरः (देवलः) अनयोः क्किपि वलि लोपात्परत्वात् "च्छ्वोः शुद्'' इत्यूठ्ययादेशे (तयूर्दययूः ) इति भवति एवमन्यत्रापि वकारान्तेषु दिवीति प्रीणनार्थौ परस्मैपदी, दिवु इति क्रीडार्थो दिवादिः परिपूजनार्थश्चुरादिः496

तेवृ
 
देवृ
 
देवने
 - तेवते, अतितेवत् देवते, अदिदेवत् अतिकमिभ्रमि (उ0 3132) इत्यरः देवरः शकादिभ्योऽटन् (उ0 481) देवटः ऊर्णावृत्तिः वृषादिभ्यश्चित् (उ0 1108) देवलः दिवादौ ( 41) दीव्यति चुरादौ दिवु परिकूजने (10152) देवयते, आकुस्मात् (10123) तङ्, अदीदिवत, तथा दिवु अर्दने (10170) परिदेवयति 486,487

तेवृ
 
देवृ
 
देवने
 - तेवते । अतितेवत् । देवते । अदिदेवत् । आदेवकः ।। 498, 499 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेवतेतेवेतेतेवन्ते
मध्यममध्यमपुरुषःतेवसेतेवेथेतेवध्वे
उत्तमउत्तमपुरुषःतेवेतेवावहेतेवामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतितेवेतितेवातेतितेविरे
मध्यममध्यमपुरुषःतितेविषेतितेवाथेतितेविध्वे/तितेविढ्वे
उत्तमउत्तमपुरुषःतितेवेतितेविवहेतितेविमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेवितातेवितारौतेवितारः
मध्यममध्यमपुरुषःतेवितासेतेवितासाथेतेविताध्वे
उत्तमउत्तमपुरुषःतेविताहेतेवितास्वहेतेवितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेविष्यतेतेविष्येतेतेविष्यन्ते
मध्यममध्यमपुरुषःतेविष्यसेतेविष्येथेतेविष्यध्वे
उत्तमउत्तमपुरुषःतेविष्येतेविष्यावहेतेविष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेवताम्तेवेताम्तेवन्ताम्
मध्यममध्यमपुरुषःतेवस्वतेवेथाम्तेवध्वम्
उत्तमउत्तमपुरुषःतेवैतेवावहैतेवामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअतेवतअतेवेताम्अतेवन्त
मध्यममध्यमपुरुषःअतेवथाःअतेवेथाम्अतेवध्वम्
उत्तमउत्तमपुरुषःअतेवेअतेवावहिअतेवामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेवेततेवेयाताम्तेवेरन्
मध्यममध्यमपुरुषःतेवेथाःतेवेयाथाम्तेवेध्वम्
उत्तमउत्तमपुरुषःतेवेयतेवेवहितेवेमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेविषीष्टतेविषीयास्ताम्तेविषीरन्
मध्यममध्यमपुरुषःतेविषीष्ठाःतेविषीयास्थाम्तेविषीध्वम्/तेविषीढ्वम्
उत्तमउत्तमपुरुषःतेविषीयतेविषीवहितेविषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअतेविष्टअतेविषाताम्अतेविषत
मध्यममध्यमपुरुषःअतेविष्ठाःअतेविषाथाम्अतेविढ्वम्/अतेविध्वम्
उत्तमउत्तमपुरुषःअतेविषिअतेविष्वहिअतेविष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअतेविष्यतअतेविष्येताम्अतेविष्यन्त
मध्यममध्यमपुरुषःअतेविष्यथाःअतेविष्येथाम्अतेविष्यध्वम्
उत्तमउत्तमपुरुषःअतेविष्येअतेविष्यावहिअतेविष्यामहि

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेव्यतेतेव्येतेतेव्यन्ते
मध्यममध्यमपुरुषःतेव्यसेतेव्येथेतेव्यध्वे
उत्तमउत्तमपुरुषःतेव्येतेव्यावहेतेव्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतितेवेतितेवातेतितेविरे
मध्यममध्यमपुरुषःतितेविषेतितेवाथेतितेविध्वे/तितेविढ्वे
उत्तमउत्तमपुरुषःतितेवेतितेविवहेतितेविमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेवितातेवितारौतेवितारः
मध्यममध्यमपुरुषःतेवितासेतेवितासाथेतेविताध्वे
उत्तमउत्तमपुरुषःतेविताहेतेवितास्वहेतेवितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेविष्यतेतेविष्येतेतेविष्यन्ते
मध्यममध्यमपुरुषःतेविष्यसेतेविष्येथेतेविष्यध्वे
उत्तमउत्तमपुरुषःतेविष्येतेविष्यावहेतेविष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेव्यताम्तेव्येताम्तेव्यन्ताम्
मध्यममध्यमपुरुषःतेव्यस्वतेव्येथाम्तेव्यध्वम्
उत्तमउत्तमपुरुषःतेव्यैतेव्यावहैतेव्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअतेव्यतअतेव्येताम्अतेव्यन्त
मध्यममध्यमपुरुषःअतेव्यथाःअतेव्येथाम्अतेव्यध्वम्
उत्तमउत्तमपुरुषःअतेव्येअतेव्यावहिअतेव्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेव्येततेव्येयाताम्तेव्येरन्
मध्यममध्यमपुरुषःतेव्येथाःतेव्येयाथाम्तेव्येध्वम्
उत्तमउत्तमपुरुषःतेव्येयतेव्येवहितेव्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःतेविषीष्टतेविषीयास्ताम्तेविषीरन्
मध्यममध्यमपुरुषःतेविषीष्ठाःतेविषीयास्थाम्तेविषीध्वम्/तेविषीढ्वम्
उत्तमउत्तमपुरुषःतेविषीयतेविषीवहितेविषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअतेविअतेविषाताम्अतेविषत
मध्यममध्यमपुरुषःअतेविष्ठाःअतेविषाथाम्अतेविध्वम्/अतेविढ्वम्
उत्तमउत्तमपुरुषःअतेविषिअतेविष्वहिअतेविष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअतेविष्यतअतेविष्येताम्अतेविष्यन्त
मध्यममध्यमपुरुषःअतेविष्यथाःअतेविष्येथाम्अतेविष्यध्वम्
उत्तमउत्तमपुरुषःअतेविष्येअतेविष्यावहिअतेविष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि