देवृँ॒ (देव्) देवने

मूलधातुः

देवृँ॒

धातुः

देव्

अर्थः

देवने

गणः

भ्वादिः

पदि

आत्मनेपदी

इट्

सेट्

वृत्तयः

तेवृ
 
देवृ
 
देवने
 तेविता तेविष्यते तेवताम् अतेवत तेवेत तेविषीष्ट अतेविष्यत इत्यादि तितेविषते तेव्यते तेवयिति अतितेवत् ) ऋदित्वान्नोपधाह्रस्वः वकारान्तानामूठ्भाविनां भाषायां यङ्लुङ्गास्ति "च्छ्वोः शूट्'' इत्यत्र क्ङिद्ग्रहणानुवृत्त्यननुवृत्ती प्रस्तुत्य तत्र त्वेतावानेव विशेषः, अनुवर्त्तमाने क्ङिद्ग्रहणे छः षत्वं वक्तव्यमिति भाष्य उक्तत्वात् छः षत्वमित्यक्ङिति ज्ञलादौ षत्वार्थं "व्रश्चभ्रस्ज" इत्यत्र छप्रहणं कर्त्तव्यं क्ङिदधिकाराभावे तु ज्ञलादिमात्रे छः षत्वं शकारान्तत्वादेव सिद्धमित्यर्थः यदि च वकारान्तानामपि यङ्लुक् स्यात्तत्रापि कृङिद्ग्रहणानुवृत्तौ ऊठा न भाव्यमन्यदा तु भाव्यमिति विवशेषस्य विद्यमानत्वाद् तत्रैतावन् विशेष इत्यादि भाष्यं कथं संगच्छेत, स्पष्टं चैतत्तत्र कैयटे (देवत) "अर्तिकमिभूमिवाशिभ्यश्च'' इत्यरः (देवलः) अनयोः क्किपि वलि लोपात्परत्वात् "च्छ्वोः शुद्'' इत्यूठ्ययादेशे (तयूर्दययूः ) इति भवति एवमन्यत्रापि वकारान्तेषु दिवीति प्रीणनार्थौ परस्मैपदी, दिवु इति क्रीडार्थो दिवादिः परिपूजनार्थश्चुरादिः496

तेवृ
 
देवृ
 
देवने
 - तेवते, अतितेवत् देवते, अदिदेवत् अतिकमिभ्रमि (उ0 3132) इत्यरः देवरः शकादिभ्योऽटन् (उ0 481) देवटः ऊर्णावृत्तिः वृषादिभ्यश्चित् (उ0 1108) देवलः दिवादौ ( 41) दीव्यति चुरादौ दिवु परिकूजने (10152) देवयते, आकुस्मात् (10123) तङ्, अदीदिवत, तथा दिवु अर्दने (10170) परिदेवयति 486,487

तेवृ
 
देवृ
 
देवने
 - तेवते । अतितेवत् । देवते । अदिदेवत् । आदेवकः ।। 498, 499 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेवतेदेवेतेदेवन्ते
मध्यममध्यमपुरुषःदेवसेदेवेथेदेवध्वे
उत्तमउत्तमपुरुषःदेवेदेवावहेदेवामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदिदेवेदिदेवातेदिदेविरे
मध्यममध्यमपुरुषःदिदेविषेदिदेवाथेदिदेविध्वे/दिदेविढ्वे
उत्तमउत्तमपुरुषःदिदेवेदिदेविवहेदिदेविमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेवितादेवितारौदेवितारः
मध्यममध्यमपुरुषःदेवितासेदेवितासाथेदेविताध्वे
उत्तमउत्तमपुरुषःदेविताहेदेवितास्वहेदेवितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेविष्यतेदेविष्येतेदेविष्यन्ते
मध्यममध्यमपुरुषःदेविष्यसेदेविष्येथेदेविष्यध्वे
उत्तमउत्तमपुरुषःदेविष्येदेविष्यावहेदेविष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेवताम्देवेताम्देवन्ताम्
मध्यममध्यमपुरुषःदेवस्वदेवेथाम्देवध्वम्
उत्तमउत्तमपुरुषःदेवैदेवावहैदेवामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदेवतअदेवेताम्अदेवन्त
मध्यममध्यमपुरुषःअदेवथाःअदेवेथाम्अदेवध्वम्
उत्तमउत्तमपुरुषःअदेवेअदेवावहिअदेवामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेवेतदेवेयाताम्देवेरन्
मध्यममध्यमपुरुषःदेवेथाःदेवेयाथाम्देवेध्वम्
उत्तमउत्तमपुरुषःदेवेयदेवेवहिदेवेमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेविषीष्टदेविषीयास्ताम्देविषीरन्
मध्यममध्यमपुरुषःदेविषीष्ठाःदेविषीयास्थाम्देविषीध्वम्/देविषीढ्वम्
उत्तमउत्तमपुरुषःदेविषीयदेविषीवहिदेविषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदेविष्टअदेविषाताम्अदेविषत
मध्यममध्यमपुरुषःअदेविष्ठाःअदेविषाथाम्अदेविढ्वम्/अदेविध्वम्
उत्तमउत्तमपुरुषःअदेविषिअदेविष्वहिअदेविष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदेविष्यतअदेविष्येताम्अदेविष्यन्त
मध्यममध्यमपुरुषःअदेविष्यथाःअदेविष्येथाम्अदेविष्यध्वम्
उत्तमउत्तमपुरुषःअदेविष्येअदेविष्यावहिअदेविष्यामहि

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेव्यतेदेव्येतेदेव्यन्ते
मध्यममध्यमपुरुषःदेव्यसेदेव्येथेदेव्यध्वे
उत्तमउत्तमपुरुषःदेव्येदेव्यावहेदेव्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदिदेवेदिदेवातेदिदेविरे
मध्यममध्यमपुरुषःदिदेविषेदिदेवाथेदिदेविध्वे/दिदेविढ्वे
उत्तमउत्तमपुरुषःदिदेवेदिदेविवहेदिदेविमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेवितादेवितारौदेवितारः
मध्यममध्यमपुरुषःदेवितासेदेवितासाथेदेविताध्वे
उत्तमउत्तमपुरुषःदेविताहेदेवितास्वहेदेवितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेविष्यतेदेविष्येतेदेविष्यन्ते
मध्यममध्यमपुरुषःदेविष्यसेदेविष्येथेदेविष्यध्वे
उत्तमउत्तमपुरुषःदेविष्येदेविष्यावहेदेविष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेव्यताम्देव्येताम्देव्यन्ताम्
मध्यममध्यमपुरुषःदेव्यस्वदेव्येथाम्देव्यध्वम्
उत्तमउत्तमपुरुषःदेव्यैदेव्यावहैदेव्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदेव्यतअदेव्येताम्अदेव्यन्त
मध्यममध्यमपुरुषःअदेव्यथाःअदेव्येथाम्अदेव्यध्वम्
उत्तमउत्तमपुरुषःअदेव्येअदेव्यावहिअदेव्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेव्येतदेव्येयाताम्देव्येरन्
मध्यममध्यमपुरुषःदेव्येथाःदेव्येयाथाम्देव्येध्वम्
उत्तमउत्तमपुरुषःदेव्येयदेव्येवहिदेव्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःदेविषीष्टदेविषीयास्ताम्देविषीरन्
मध्यममध्यमपुरुषःदेविषीष्ठाःदेविषीयास्थाम्देविषीध्वम्/देविषीढ्वम्
उत्तमउत्तमपुरुषःदेविषीयदेविषीवहिदेविषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदेविअदेविषाताम्अदेविषत
मध्यममध्यमपुरुषःअदेविष्ठाःअदेविषाथाम्अदेविध्वम्/अदेविढ्वम्
उत्तमउत्तमपुरुषःअदेविषिअदेविष्वहिअदेविष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअदेविष्यतअदेविष्येताम्अदेविष्यन्त
मध्यममध्यमपुरुषःअदेविष्यथाःअदेविष्येथाम्अदेविष्यध्वम्
उत्तमउत्तमपुरुषःअदेविष्येअदेविष्यावहिअदेविष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि