मृक्षँ (मृक्ष्) सङ्घाते

मूलधातुः

मृक्षँ

धातुः

मृक्ष्

अर्थः

सङ्घाते

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

मृक्ष
 
सङ्घाते
 (मृक्षतीत्यादि) मक्ष इत्यप्येके इति मैत्रेयः (मक्षति ममक्ष मक्षितेत्यादि मक्षिका) "क्वुन् शिल्पिसंज्ञयोः'' इति क्वुनि टापि "प्रत्ययस्थात्'' इतीत्वम् 653

The dhatu is not found in this vritti.

The dhatu is not found in this vritti.

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षतिमृक्षतःमृक्षन्ति
मध्यममध्यमपुरुषःमृक्षसिमृक्षथःमृक्षथ
उत्तमउत्तमपुरुषःमृक्षामिमृक्षावःमृक्षामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःममृक्षममृक्षतुःममृक्षुः
मध्यममध्यमपुरुषःममृक्षिथममृक्षथुःममृक्ष
उत्तमउत्तमपुरुषःममृक्षममृक्षिवममृक्षिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षितामृक्षितारौमृक्षितारः
मध्यममध्यमपुरुषःमृक्षितासिमृक्षितास्थःमृक्षितास्थ
उत्तमउत्तमपुरुषःमृक्षितास्मिमृक्षितास्वःमृक्षितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षिष्यतिमृक्षिष्यतःमृक्षिष्यन्ति
मध्यममध्यमपुरुषःमृक्षिष्यसिमृक्षिष्यथःमृक्षिष्यथ
उत्तमउत्तमपुरुषःमृक्षिष्यामिमृक्षिष्यावःमृक्षिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षतु/मृक्षतात्मृक्षताम्मृक्षन्तु
मध्यममध्यमपुरुषःमृक्षतात्/मृक्षमृक्षतम्मृक्षत
उत्तमउत्तमपुरुषःमृक्षाणिमृक्षावमृक्षाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमृक्षत्अमृक्षताम्अमृक्षन्
मध्यममध्यमपुरुषःअमृक्षःअमृक्षतम्अमृक्षत
उत्तमउत्तमपुरुषःअमृक्षम्अमृक्षावअमृक्षाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षेत्मृक्षेताम्मृक्षेयुः
मध्यममध्यमपुरुषःमृक्षेःमृक्षेतम्मृक्षेत
उत्तमउत्तमपुरुषःमृक्षेयम्मृक्षेवमृक्षेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्ष्यात्मृक्ष्यास्ताम्मृक्ष्यासुः
मध्यममध्यमपुरुषःमृक्ष्याःमृक्ष्यास्तम्मृक्ष्यास्त
उत्तमउत्तमपुरुषःमृक्ष्यासम्मृक्ष्यास्वमृक्ष्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमृक्षीत्अमृक्षिष्टाम्अमृक्षिषुः
मध्यममध्यमपुरुषःअमृक्षीःअमृक्षिष्टम्अमृक्षिष्ट
उत्तमउत्तमपुरुषःअमृक्षिषम्अमृक्षिष्वअमृक्षिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमृक्षिष्यत्अमृक्षिष्यताम्अमृक्षिष्यन्
मध्यममध्यमपुरुषःअमृक्षिष्यःअमृक्षिष्यतम्अमृक्षिष्यत
उत्तमउत्तमपुरुषःअमृक्षिष्यम्अमृक्षिष्यावअमृक्षिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्ष्यतेमृक्ष्येतेमृक्ष्यन्ते
मध्यममध्यमपुरुषःमृक्ष्यसेमृक्ष्येथेमृक्ष्यध्वे
उत्तमउत्तमपुरुषःमृक्ष्येमृक्ष्यावहेमृक्ष्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःममृक्षेममृक्षातेममृक्षिरे
मध्यममध्यमपुरुषःममृक्षिषेममृक्षाथेममृक्षिध्वे
उत्तमउत्तमपुरुषःममृक्षेममृक्षिवहेममृक्षिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षितामृक्षितारौमृक्षितारः
मध्यममध्यमपुरुषःमृक्षितासेमृक्षितासाथेमृक्षिताध्वे
उत्तमउत्तमपुरुषःमृक्षिताहेमृक्षितास्वहेमृक्षितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षिष्यतेमृक्षिष्येतेमृक्षिष्यन्ते
मध्यममध्यमपुरुषःमृक्षिष्यसेमृक्षिष्येथेमृक्षिष्यध्वे
उत्तमउत्तमपुरुषःमृक्षिष्येमृक्षिष्यावहेमृक्षिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्ष्यताम्मृक्ष्येताम्मृक्ष्यन्ताम्
मध्यममध्यमपुरुषःमृक्ष्यस्वमृक्ष्येथाम्मृक्ष्यध्वम्
उत्तमउत्तमपुरुषःमृक्ष्यैमृक्ष्यावहैमृक्ष्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमृक्ष्यतअमृक्ष्येताम्अमृक्ष्यन्त
मध्यममध्यमपुरुषःअमृक्ष्यथाःअमृक्ष्येथाम्अमृक्ष्यध्वम्
उत्तमउत्तमपुरुषःअमृक्ष्येअमृक्ष्यावहिअमृक्ष्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्ष्येतमृक्ष्येयाताम्मृक्ष्येरन्
मध्यममध्यमपुरुषःमृक्ष्येथाःमृक्ष्येयाथाम्मृक्ष्येध्वम्
उत्तमउत्तमपुरुषःमृक्ष्येयमृक्ष्येवहिमृक्ष्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमृक्षिषीष्टमृक्षिषीयास्ताम्मृक्षिषीरन्
मध्यममध्यमपुरुषःमृक्षिषीष्ठाःमृक्षिषीयास्थाम्मृक्षिषीध्वम्
उत्तमउत्तमपुरुषःमृक्षिषीयमृक्षिषीवहिमृक्षिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमृक्षिअमृक्षिषाताम्अमृक्षिषत
मध्यममध्यमपुरुषःअमृक्षिष्ठाःअमृक्षिषाथाम्अमृक्षिध्वम्
उत्तमउत्तमपुरुषःअमृक्षिषिअमृक्षिष्वहिअमृक्षिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमृक्षिष्यतअमृक्षिष्येताम्अमृक्षिष्यन्त
मध्यममध्यमपुरुषःअमृक्षिष्यथाःअमृक्षिष्येथाम्अमृक्षिष्यध्वम्
उत्तमउत्तमपुरुषःअमृक्षिष्येअमृक्षिष्यावहिअमृक्षिष्यामहि