मक्षँ (मक्ष्) रोषे

मूलधातुः

मक्षँ

धातुः

मक्ष्

अर्थः

रोषे

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

The dhatu is not found in this vritti.

मक्ष
 
रोषे
 - मक्षति घञ् मक्षः मक्षिका यूकामक्षिकमत्कुणम् इति छान्दसम् 643

The dhatu is not found in this vritti.

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षतिमक्षतःमक्षन्ति
मध्यममध्यमपुरुषःमक्षसिमक्षथःमक्षथ
उत्तमउत्तमपुरुषःमक्षामिमक्षावःमक्षामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःममक्षममक्षतुःममक्षुः
मध्यममध्यमपुरुषःममक्षिथममक्षथुःममक्ष
उत्तमउत्तमपुरुषःममक्षममक्षिवममक्षिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षितामक्षितारौमक्षितारः
मध्यममध्यमपुरुषःमक्षितासिमक्षितास्थःमक्षितास्थ
उत्तमउत्तमपुरुषःमक्षितास्मिमक्षितास्वःमक्षितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षिष्यतिमक्षिष्यतःमक्षिष्यन्ति
मध्यममध्यमपुरुषःमक्षिष्यसिमक्षिष्यथःमक्षिष्यथ
उत्तमउत्तमपुरुषःमक्षिष्यामिमक्षिष्यावःमक्षिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षतु/मक्षतात्मक्षताम्मक्षन्तु
मध्यममध्यमपुरुषःमक्षतात्/मक्षमक्षतम्मक्षत
उत्तमउत्तमपुरुषःमक्षाणिमक्षावमक्षाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमक्षत्अमक्षताम्अमक्षन्
मध्यममध्यमपुरुषःअमक्षःअमक्षतम्अमक्षत
उत्तमउत्तमपुरुषःअमक्षम्अमक्षावअमक्षाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षेत्मक्षेताम्मक्षेयुः
मध्यममध्यमपुरुषःमक्षेःमक्षेतम्मक्षेत
उत्तमउत्तमपुरुषःमक्षेयम्मक्षेवमक्षेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्ष्यात्मक्ष्यास्ताम्मक्ष्यासुः
मध्यममध्यमपुरुषःमक्ष्याःमक्ष्यास्तम्मक्ष्यास्त
उत्तमउत्तमपुरुषःमक्ष्यासम्मक्ष्यास्वमक्ष्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमक्षीत्अमक्षिष्टाम्अमक्षिषुः
मध्यममध्यमपुरुषःअमक्षीःअमक्षिष्टम्अमक्षिष्ट
उत्तमउत्तमपुरुषःअमक्षिषम्अमक्षिष्वअमक्षिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमक्षिष्यत्अमक्षिष्यताम्अमक्षिष्यन्
मध्यममध्यमपुरुषःअमक्षिष्यःअमक्षिष्यतम्अमक्षिष्यत
उत्तमउत्तमपुरुषःअमक्षिष्यम्अमक्षिष्यावअमक्षिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्ष्यतेमक्ष्येतेमक्ष्यन्ते
मध्यममध्यमपुरुषःमक्ष्यसेमक्ष्येथेमक्ष्यध्वे
उत्तमउत्तमपुरुषःमक्ष्येमक्ष्यावहेमक्ष्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःममक्षेममक्षातेममक्षिरे
मध्यममध्यमपुरुषःममक्षिषेममक्षाथेममक्षिध्वे
उत्तमउत्तमपुरुषःममक्षेममक्षिवहेममक्षिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षितामक्षितारौमक्षितारः
मध्यममध्यमपुरुषःमक्षितासेमक्षितासाथेमक्षिताध्वे
उत्तमउत्तमपुरुषःमक्षिताहेमक्षितास्वहेमक्षितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षिष्यतेमक्षिष्येतेमक्षिष्यन्ते
मध्यममध्यमपुरुषःमक्षिष्यसेमक्षिष्येथेमक्षिष्यध्वे
उत्तमउत्तमपुरुषःमक्षिष्येमक्षिष्यावहेमक्षिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्ष्यताम्मक्ष्येताम्मक्ष्यन्ताम्
मध्यममध्यमपुरुषःमक्ष्यस्वमक्ष्येथाम्मक्ष्यध्वम्
उत्तमउत्तमपुरुषःमक्ष्यैमक्ष्यावहैमक्ष्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमक्ष्यतअमक्ष्येताम्अमक्ष्यन्त
मध्यममध्यमपुरुषःअमक्ष्यथाःअमक्ष्येथाम्अमक्ष्यध्वम्
उत्तमउत्तमपुरुषःअमक्ष्येअमक्ष्यावहिअमक्ष्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्ष्येतमक्ष्येयाताम्मक्ष्येरन्
मध्यममध्यमपुरुषःमक्ष्येथाःमक्ष्येयाथाम्मक्ष्येध्वम्
उत्तमउत्तमपुरुषःमक्ष्येयमक्ष्येवहिमक्ष्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःमक्षिषीष्टमक्षिषीयास्ताम्मक्षिषीरन्
मध्यममध्यमपुरुषःमक्षिषीष्ठाःमक्षिषीयास्थाम्मक्षिषीध्वम्
उत्तमउत्तमपुरुषःमक्षिषीयमक्षिषीवहिमक्षिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमक्षिअमक्षिषाताम्अमक्षिषत
मध्यममध्यमपुरुषःअमक्षिष्ठाःअमक्षिषाथाम्अमक्षिध्वम्
उत्तमउत्तमपुरुषःअमक्षिषिअमक्षिष्वहिअमक्षिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअमक्षिष्यतअमक्षिष्येताम्अमक्षिष्यन्त
मध्यममध्यमपुरुषःअमक्षिष्यथाःअमक्षिष्येथाम्अमक्षिष्यध्वम्
उत्तमउत्तमपुरुषःअमक्षिष्येअमक्षिष्यावहिअमक्षिष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि